अर्जुनविषादयोगः

गीतायाः प्रथमः अध्यायः एषः वर्तते । अस्मिन् अध्याये सञ्जयधृतराष्ट्रयोः संवादः, अर्जुनस्य शोकप्रदर्शनम् इत्यादयः विचाराः सन्ति । प्रथमाध्यायस्य तावत् भाष्यं नास्ति ।

अर्जुनविषादयोगः
गीतोपदेशः

प्रस्तावना

अर्जुनविषादयोगः हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

अर्जुनविषादयोगः Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

श्लोकानाम् आवलिः

भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः

सम्बद्धसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

त्रपुजीवनी१९ जूनवयनाट् लोकसभा मण्डलम्रीतिसम्प्रदायःकालिदासःप्रकरणम् (दशरूपकम्)जार्ज २माहेश्वरसूत्राणिमहाभारतम्प्राणायामः१७३०x9hqnयाज्ञवल्‍क्‍यस्मृतिःनव रसाःक्षमा रावदेवनागरीअशास्त्रविहितं घोरं...माधुरी दीक्षितवाद्ययन्त्राणिजेम्स ७ (स्काटलैंड)१३ मार्चअस्माकं तु विशिष्टा ये...अलङ्कारशास्त्रम्पञ्चमहायज्ञाःवेदःभारतस्य इतिहासःजनकःसंहतिः (भौतविज्ञानम्)भगत सिंहन्ध्कजाखस्थानम्हरीतकी२०१५चातुर्वर्ण्यं मया सृष्टं...हर्षवर्धनःजया किशोरीसिद्धिं प्राप्तो यथा ब्रह्म...सिर्सि मारिकांबा देवालयजे साई दीपकलीथियम्समयवलयःतन्वीकलिङ्गद्वीपःसुरभिऐसाक् न्यूटन्जाम्बिया१७४६जूनत्रिविक्रमभट्टः१८९२होमरुल आन्दोलनम्पेलेछन्दःकुवैतविलियम ३ (इंगलैंड)Devanagariकरतलम्मन्त्रःस्वास्थ्यम्बाणभट्टःवसिष्ठस्मृतिःसुहृन्मित्रार्युदासीनम्...१८१४हनोई🡆 More