तत्त्वशास्त्रम्

हिन्दुधर्मः • इतिहासः

तत्त्वशास्त्रम्हिन्दुधर्मः

तत्त्वशास्त्रम्Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

किं नाम तत्त्वशास्त्रम्?

तत्त्वशास्त्रम् नाम ,तत्त्वम्, अधिकृत्य लक्ष्य-लक्षणानि विवृण्वत्, पूर्वपक्षनिरासयुक्तिकम् उत्तरपक्षसिद्धान्तपरम्, श्रुत्युक्तधर्मविवृतिरूपम् शिष्यशिक्षायै निबद्धम् सत् शिशिक्षूणां जिज्ञासाम् उपशमयति । तत्त्वम् नाम किम्? । तत्त्वमसीत्यादिवाक्येषु ’तत्” पदेन व्यपदिश्यमानम् अन्यथाऽनिर्वचनीयम्, " यतॊ वाचॊ निवर्तन्ते । अप्राप्य मनसा सह ।" इत्युपनिषत्सूपवर्णितम्, "अरूपमगुणमद्रव्यमनिन्द्रियगोचरमनूह्यमचरमनाद्यनन्तमविशेष्यममविशिष्ट्मज्ञेयमद्वयम्" "नेति नेति" इति ज्ञानिभिः नञैव व्यादिष्टं ब्रह्मवस्तु तत्पदेन विना केनान्येन निर्वाच्यम्? । तस्य ब्रह्मवस्तुनः महिमानं विशदयितुं प्रवृत्तं ब्रह्मसूत्रादि वेदभाष्यादि शास्त्रम् तत्त्वशास्त्रमिति प्रोच्यते । यथा अद्वैतवेदान्तॆ अशेषविशेषप्रत्यनीकं चिन्मात्रम् ब्रह्मैकमेव तत्वमिति सर्वं खल्विदं ब्रह्म । इति । एवमन्येष्वपि दर्शनशास्त्रेषु स्वस्वमतान्यनूद्य नानातत्वानि निरूपितानि । भौतिकैः प्रमाणैः विवेक्तुं प्रमापयितुं च यन्न शक्यं तत् जगतः सारभूतम् वस्तु किञ्चित् तत्त्वमित्युच्यते । अमरकोशानुसारं तत्वम्, तत्त्वम् इति द्विप्रकारेणापि प्रयोगॆ विद्यमानं पदं विलम्बिताख्ये नाट्यप्रकारे अर्थद्योतकं भवति ।

Tags:

इतिहासःहिन्दुधर्मः

🔥 Trending searches on Wiki संस्कृतम्:

बुधवासरःविशिष्टाद्वैतवेदान्तःटुनिशियाट्बुधःलेखाअक्षरम्मिसूरीपुरुषः (वेदाः)सूत्रलक्षणम्अदेशकाले यद्दानम्...२०१२फ्लोरेंसनीतिशतकम्श्रीहर्षःसितम्बर १३देवनागरीउन्नयनशीलसमाजस्य शिक्षणकेन्द्रम्क्करीना कपूरअधिवर्षम्स्याम्सङ्ग्सिलिकनज्ञानम्पतञ्जलिः१२१९२४८संस्कृतभाषामहत्त्वम्फेस्बुक्भगीरथःआग्नेयजम्बुद्वीपःकार्बनभारतस्य इतिहासःसेवफलम्हिन्दीकालीसमासःव्लादिमीर पुतिन९८कालिदासस्य उपमाप्रसक्तिःसिंहः पशुःगुरुत्वाकर्षणशक्तिःअशोकःमिकी माउसअभिज्ञानशाकुन्तलम्गुरु नानक देवसर्पः१९०७१७ फरवरीसायणःभास्कराचार्यःशिखरिणीछन्दःसंस्कृतभारतीनेताजी सुभाषचन्द्र बोसभरुचमण्डलम्थामस् जेफरसन्सितम्बरफलानिअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यालन्डन्कलिङ्गद्वीपःवाअक्षय कुमारक्षमा रावपतञ्जलिस्य योगकर्मनियमाः🡆 More