वाल्मीकिः

वाल्मीकिमहर्षिः (Valmiki Maharshi) श्रीमद्रामायणस्य कर्ता । अयम् आदिकविरित्युच्यते ।अस्य पिता प्रचेताः। रत्नाकरः इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।

रत्नाकरः वाल्मीकिरभूत्.....

रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म । एकदा तस्मिन् मार्गे नारदमहर्षिःसमागतः । नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान् । रत्नाकरः यथार्थमवगच्छति । ज्ञानोदयः सञ्जायते ।

शीर्षकपाठ्यांशः

शोकः श्लोकत्वमागतः

वाल्मीकिः 
श्रीमद्रामायणस्य रचनायां वाल्मीकिः

एकदा वाल्मिकिमहर्षिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदीं प्रति गतवान् आसीत् । स्वप्रियतमस्य वियोगेन बहु दुःखितां पक्षिणीं दृष्ट्वा आर्द्रचित्तः वाल्मीकिः झटिति तस्मै व्याधाय शापं प्रायच्छत् ।तस्य मुखात् शापः श्लोकरूपेण निःसृतः । स च -

            मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
            यत्क्रौञ्चमिथुनादेकमवधि: काममोहितम्॥ इति ॥

आश्रमे आश्रिता सीता

वाल्मीकिः 
वाल्मीकिमुनेः आश्रमे सीता

रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण सीता परित्यक्ता । तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत् । आश्रमे एव कुशलवयोः जननमभवत् । बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः । अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ।

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

Tags:

वाल्मीकिः रत्नाकरः वाल्मीकिरभूत्.....वाल्मीकिः शीर्षकपाठ्यांशःवाल्मीकिः शोकः श्लोकत्वमागतःवाल्मीकिः आश्रमे आश्रिता सीतावाल्मीकिः सम्बद्धाः लेखाःवाल्मीकिः बाह्यसम्पर्कतन्तुःवाल्मीकिःरामायणम्

🔥 Trending searches on Wiki संस्कृतम्:

१६१०इस्रेलम्आयुर्विज्ञानम्बुधःसितम्बर २२बौद्धधर्मःभीष्म साहनीजुलाई २२स्वप्नवासवदत्तम्अगस्त १गुरु नानक देवभारतस्य नद्यःमहावीरःनलचम्पूःत्परोपकारः२५४सुबन्धुःवर्मांटबेल्जियम्हितोपदेशः१०८६अष्टाङ्गयोगः२९२लोनार् क्रेटर्चीन (बहुविकल्पीय)१७४४वेदान्तदेशिकःद्वैतदर्शनम्महाभारतम्डाङ्गमण्डलम्कल्पशास्त्रस्य इतिहासःवामनःजनवरी १०मुख्यपृष्ठम्शर्मण्यदेशःकाव्यप्रकाशःरामायणम्व्यासपूर्णिमाभूतकोलःव्याकरणम्भारतीयप्रौद्यौगिकसंस्थानम्गुजरातराज्यम्१६९११४७१अक्तूबर २जून २५४६भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्किर्गिजस्थानम्हरियाणाराज्यम्त्रयोदशीअथ योगानुशासनम् (योगसूत्रम्)पुर्तगालपुण्डरीकविशाखदत्तःसाङ्ख्यदर्शनम्अप्रैल ३०नौरुदीव दमण चमिथ्याआहारःन्२ मार्चमलावीमुक्ताकौसल्याजुलाई ८बोधायनःयमुनानदीश्रीहर्षःजार्ज ५अप्रैलउनउनउनियम🡆 More