हनुमान्

हनूमान् श्रीरामदासत्वेन ख्यातः कपिवीरः सन् रामायणे अतीव प्रधानं पात्रं भजते । अस्य माता अञ्जनादेवी । पिता केसरिः ।

हनुमान्
हनुमान्
देवनागरी हनुमान्
हनुमान्हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

हनुमान्Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

हनुमान्
सञ्जीवनीपर्वतोद्धरणं कुर्वाणः हनूमान्

जन्म

शिवः पार्वत्याः गर्भं नाभिप्रदेशात् निष्कास्य वायुना पुत्रप्राप्त्यर्थं तपः आचरन्त्याःगौतमपुत्र्याः अञ्जनायाः हस्ते स्थपितवान् ।अञ्जना तद्गर्भं गीर्णवती । तेन कारणेन पराक्रमशालिनः हनूमतः जन्म अभवत् । शिवांशसम्भूतस्य हनूमतः आञ्जनेयः इति अपरं नाम ।

नामौचित्यम्

वायुपुत्रः बाल्यकाले फलभ्रान्त्यासूर्यं खादितुम् उत्पतनमकरोत् । तदा अनर्थः भविष्यतीति हेतोः इन्द्रः वज्रायुधेन अञ्जनेयं प्रहरति । तदा हनूप्रदेशः विकृतः सन् बालः आञ्जनेयः मरणमवाप । तदा एव सः हनूमान् इति नाम प्राप्तवान् ।

चिरञ्जीवी

पुत्रवियोगेन सन्तप्तः वायुदेवः स्वकार्यात् विमुखोऽभूत् । तदाब्रह्मदेवः आञ्जनेयस्य जीवदानं कृत्वा इतः परं येन केनापि वा आयुधेन आञ्जनेयस्य मरणं मा भवतु इति वरं दत्तवान् । तदारभ्य हनूमान् चिरञ्जीवी अभवत् ।

इत्येते सप्त चिरजीविनः । तेषु हनूमान् अपि अन्यतमः ।|

मुनिशापः

बाल्यकाले आञ्जनेयः ऋष्याश्रमं प्रविश्य तान् बहु पीडयति स्म । तदा कुपिता ऋषयः 'श्रीरामसन्दर्शनपर्यन्तम् आञ्जनेयस्य कृते स्वस्य शक्तेः ज्ञानं मा भवतु इति शापं दत्तवन्तः ।

सीतान्वेषणम्

हनूमान्सुग्रीवस्य सचिवः आसीत् |रामभक्तः हनूमान् लङ्कां प्रविश्य सीतायाः शोधं कृतवान् । लङ्काप्रवेशसमये सिंहिका, लङ्किणी इत्याद्यसुरशक्तीः जित्वा सीतां दृष्ट्वा आभरणविशेषंचूडामणिं सम्प्राप्य लङ्कादहनं कृत्वा श्रीरामस्य सकाशमागत्य शुभवार्तामब्रवीत् ।

हनुमान चालीसा

हनुमान चालीसा अर्थ है हनुमान चालीस एक हिंदू भक्ति भजन (स्तोत्र) है जो भगवान हनुमान को संबोधित है। इसे 16 वीं शताब्दी के कवि तुलसीदास ने अवधी भाषा में लिखा है और यह रामचरितमानस के अलावा उनका सबसे प्रसिद्ध ग्रंथ है। "कालिसा" शब्द "छालियों" से लिया गया है, जिसका हिंदी में मतलब चालीस है, क्योंकि हनुमान चालीसा में 40 छंद हैं (शुरुआत और अंत में दोहे को छोड़कर)। गुलशन कुमार और हरिहरन द्वारा गाए गए हनुमान चालीसा के एक प्रस्तुतीकरण को 28 मई, 2020 तक YouTube पर 1 बिलियन से अधिक बार देखा जा चुका है, जो इस उपलब्धि को हासिल करने के लिए मंच का पहला भक्ति गीत बन गया है।


Tags:

हनुमान् जन्महनुमान् नामौचित्यम्हनुमान् चिरञ्जीवीहनुमान् मुनिशापःहनुमान् सीतान्वेषणम्हनुमान् हनुमान चालीसाहनुमान्रामःरामायणम्

🔥 Trending searches on Wiki संस्कृतम्:

१९०३यदा यदा हि धर्मस्य...अष्टाङ्गयोगःकोमोनलःभारतीयसंस्कृतिः२८४शशि तरूर्नवग्रहाःकारकम्बुल्गारियाशेख् हसीनाइराक्नव रसाःअपर्याप्तं तदस्माकं...ट्रेन्टन्१३०४रास्याब्रह्मगुप्तःअलङ्काराःमानसिकस्वास्थ्यम्नवम्बर १९सर् अलेक्साण्डर् प्लेमिङ्ग्चिन्ताकूडलसङ्गमःदिसम्बरविलियम वर्ड्सवर्थत्वमेव माता च पिता त्वमेव इतिब्रह्मसूत्राणि१७ फरवरीलज्जालुसस्यम्वाल्मीकिःह्रक्तम्नासतो विद्यते भावो...दक्षिणभारतहिन्दीप्रचारसभावेदःशतपथब्राह्मणम्पण्डिततारानाथः२६४कवकम्गणेशःमार्कण्डेयःअधर्मं धर्ममिति या...त्रेतायुगम्जम्बुद्वीपःद्विचक्रिकाहठप्रदीपिकाविन्ध्यपर्वतश्रेणीनाटकम् (रूपकम्)मिसूरीप्रथम कुमारगुप्तःनवम्बर १८ओषधयःचङ्गेझ खानजरागोजा१ फरवरीकोषि अगस्टीन् लूयीबाणभट्टःशाम्भवीकिरातार्जुनीयम्संयुक्ताधिराज्यम्विकिमीडिया०७. ज्ञानविज्ञानयोगःनवम्बर १६४६६वसुदेवःतुलसीदासः१२४वैदिकसाहित्यम्४५३ट्उद्भटःक्रिकेट्-क्रीडा🡆 More