आर्षसाहित्यम्

देवताः(वाहनानि) त्रिमूर्तय:

ब्रह्मा(हंस:) विष्‍णुः(गरुड:) महेशः(नन्दि:) वैदिकदेवाः

अग्‍निः(अज:) इन्‍द्रः(ऐरावतमिति गज:) मित्रः सूर्यः(सप्ताश्वरथम्) वायुः(हरिण:) वरुणः(नक्र:) यमः(महिष:) कुबेरः सोमः कामः(शुक:) गायत्री(हंस:) अदितिः उषा सरस्‍वती देवी(मयूर:) विष्‍णो: दशावतारा:

मत्‍स्‍यः कूर्मः वराहः नृसिंहः वामनः परशुरामः रामः कृष्‍णः बुद्घः कल्‍किः(श्वेताश्व:) अन्‍ये

गणेशः(मूषक:) पार्वती(सिंह:/व्याघ्र:) कार्त्तिकेयः(मयूर:) हनूमान् शक्तिःस्थूलाक्षरैः युक्तः भागः देवी काली दुर्गा लक्ष्मीः(उलूक: वा गज:)

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

वक्रोक्तिसम्प्रदायः१६६४मन्दाक्रान्ताछन्दःअनुबन्धचतुष्टयम्नवम्बर १५१३९४मगधःविदुरःरजतम्मन्थराशिवराज सिंह चौहानपतञ्जलिस्य योगकर्मनियमाःअम्लम्चन्द्रःशर्मण्यदेशःनीतिशतकम्सुखदुःखे समे कृत्वा...खो खो क्रीडाडेनमार्कप्वेणीसंहारम्चेदीपुरुषः (वेदाः)पुष्पाणिआनन्दवर्धनःमगहीभाषाक्षीरम्२०१२स घोषो धार्तराष्ट्राणां...वाल्मीकिःजूनजनवरी १३उपनिषद्योगदर्शनस्य इतिहासः११०६मल्लक्रीडाजून १९चन्दनम्संस्कृतसाहित्यशास्त्रम्वेतालपञ्चविंशतिकासङ्गणकम्सितम्बरनरेन्द्र मोदी१२४जनकःसिडनीमैथुनम्कात्यायनवैदिकसाहित्यम्मईसऊदी अरबसर्वपल्ली राधाकृष्णन्प्राचीनभारतीया शिल्पकला१०१५मार्जालःहठप्रदीपिका९४२मार्कण्डेयःसेंड विन्सेन्ड ग्रेनदिनेश्चदृष्ट्वा तु पाण्डवानीकं...शतपथब्राह्मणम्सरस्वतीनदीलिक्टनस्टैनअन्तर्राष्ट्रिय संस्कृतलिप्यन्तरणवर्णमालायवद्वीपदेशाः🡆 More