शिवः: सनातनधर्मस्य प्रमुखः देवः

शिवः सनातनधर्मस्य प्रमुखः देवः अस्ति। सः एव विश्वनाशकोऽस्ति। तस्य सती, पार्वती द्वे भार्ये। सः भस्मेन अवलिप्तः। नीलकण्ठः सः कण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां मुकुटे च शशिनं धरति। तस्य करे डमरु-त्रिशूलश्च शोभते। त्रिशूलः त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्म वस्त्रमिव परिगृह्णाति । सः पञ्चाननः, शंङ्कर: इति नाम्ना अपि प्रसिद्धः। तस्य विविधानि रूपाणि सन्ति। सः नूतनैः रूपैः लक्षणैश्च प्रतीयते। शिवः साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते। ध्यानमग्नस्य ताण्डवनृत्यरतस्य च शिवस्य मूर्तिः ख्यातः।

शिवः
शिवः: व्युत्पत्तिः, स्वरूपम्, ज्योतिर्लिङ्गमन्दिरानि

व्युत्पत्तिः

'शिवम्' इति विशेषणवाचकशब्दस्य अर्थः शुभं मङ्गलं च ।(आप्ते, पृ. ९१९., म्याक्डोनेल्, पृ:. ३१४) नामरूपेण 'शिवः' इत्यस्य अर्थः मङ्गलमयः इति । विशेषणरूपेण शिवश्शब्दस्य प्रयोगः न तु केवलं शिवाय अपितु इतरवैदिकदेवदेवीनां अभिधारूपेण व्यवहृतः आसीत्।(चक्रवर्तिः,पृ: २८) ऋग्वेदे इन्द्रः एकाधिकस्थले स्ववर्णनायाम् अस्य शब्दस्य(शिवः इति) प्रयोगं कृतवान्।(२:२०:३, ६:४५:१७, ८:९३:३)
विष्णुसहस्रनामस्तोत्रे विष्णोः २७ च ६००तमनामरूपेण शिवः एकाधिकार्थे प्रयुक्तः यथा- "पवित्रपुरुषः", "प्रकृते: त्रिगुणातीतः(सत्त्व-रज-तमः) य:", "यस्य नामोच्चारणमात्रेणैव मनुष्यस्य पापमुक्तिः भवति"।(श्री विष्णुसहस्रनाम,रामकृष्णमठसंस्करणम्, पृ.४७ एवं पृ. १२२.) शिवनामसम्बलित-"शिवसहस्रनामस्तोत्र"स्य पाठान्तरमपि लभ्यते।(शर्मा, रामकरण,१९९६) महाभारतस्य त्रयोदशपर्वणि(अनुशासनम्)शिवसहस्रनामस्तोत्रस्य मूलमिति विवेचितास्ति।(चिद्भवानन्द: पृ- ५) महान्यासे शिवस्य "दशसहस्रनामस्तोत्र"मपि लब्धम् अस्ति। "शतरुद्रीयम्" इति श्री रुद्रचमकस्तोत्रेऽपि शिवस्य विविधनामानि वर्तन्ते। ('शतरुद्रीयम्"-शिवराममूर्तिः,१९७६)
शं करोती इति शंङ्कर: म्हणजे जो आपले कल्याण करतो तो शंकर होय.

स्वरूपम्

तृतीयनयनम्

शिवस्य एकं गुरुत्वपूर्णवैशिष्ट्यं भवति तृतीयनयनम्। एतेन कामदेव: भस्मीभूतः अभवत् ।(फ्लाड् ,१९९६,पृ: १५१.) शिवस्य त्र्यम्बकमिति नाम्नः अपि त्रिनयनसमन्वितः इत्येवार्थः।(चक्रवर्तिः,पृ।-३७-३९)

अर्धचन्द्रः

शिव अर्धचन्द्रं शिरसि धरति। अतः तस्य अपरनाम "चन्द्रशेखरः" इति।(आप्टे, पृ:९२६) रुद्रस्य शिवरुपे विवर्तनस्यादियुगतः एव अर्धश्चन्द्र: शिवस्य एकः वैशिष्टः।(चक्रवर्तिः,पृ : ५८) सम्भवतः वैदिकसाहित्ये तथा परवर्तीसाहित्येऽपि चन्द्रदेवता सोमः तथा रुद्रयोः एकीकरनसूत्रैव शिवस्य अस्य वैशिष्टस्योत्पत्तिः स्यात्।

विभूतिः

      विभूतिः वा भस्मः शिवस्य सर्वाङ्गे भवति। भैरवेत्यदि शिवस्य केचन् स्वरूपाः प्राचीन्भारतीय-श्मशानवैराग्य-दर्शनैस्साकं युक्ताः। अस्य मतानुयायीनः भवन्ति रक्षणशीलब्राह्मण्यवादतः भिन्ना काचन् गष्ठयः । विभूतिभूषणोऽपि शिवस्य अपराख्या।

जटाजुटः

शिवस्य केशराशिजटाबद्धः। एतस्मात् शिवः जटी,कपर्दी (कपर्द्वत् केशयुक्तः) इत्यपि उच्यते। (चिद्भवनन्दः,पृ : २२, म्याक्डोनेल्, पृ: ६२.)

नीलकण्ठः

समुद्रमन्थनकाले उत्थित-हलाहलविषं पीत्वा शिवः नीलकण्ठः सञ्जातः।(फ़्लाड् ,१९९६.पृ: ९८| चिद्भवनन्द:,पृ :३१) अपरपक्षे, हरिवंशपुराणे अस्ति विष्णुः एकदा शिवस्य कण्ठाऽवरोधं कृतवान्। शिवः पलायने सक्षमोऽभूत्। किन्तु तस्य कण्ठः नीलवर्णोऽभूत्।(Ziegenbalg, Bartholomaeus; Germann ,Wilhelm एवं Metzger, G.J. (८६९)।

पवित्रगङ्गा

हिन्दुविश्वासानुसारेण गङ्गायाः उत्पत्तिस्स्थलं शिवस्य जटैव। एतस्मात् शिवः गङ्गाधरः इति ख्यातः।(शिवराममूर्तिः,१९७६ ,पृ: ८)

ज्योतिर्लिङ्गमन्दिरानि

    मुख्यलेखः : ज्योतिर्लिङ्गानि

शिवस्य सर्वपेक्षापवित्रानि मन्दिरानि द्वादशज्योतिर्लिङ्गानि भवन्ति। एतानि यथा-

ज्योतिर्लिङ्गम् अवस्थानम्
सोमनाथः शिवः: व्युत्पत्तिः, स्वरूपम्, ज्योतिर्लिङ्गमन्दिरानि  प्रभासपाटनम् , वेरावलस्य समीपे, गुजरातराज्यम्
मल्लिकार्जुनः शिवः: व्युत्पत्तिः, स्वरूपम्, ज्योतिर्लिङ्गमन्दिरानि  श्री शैलम्, आन्ध्रप्रदेशराज्यम्
महाकालेश्वरः शिवः: व्युत्पत्तिः, स्वरूपम्, ज्योतिर्लिङ्गमन्दिरानि  उज्जयिनी, मध्यप्रदेशः
ओङ्कारेश्वरः शिवः: व्युत्पत्तिः, स्वरूपम्, ज्योतिर्लिङ्गमन्दिरानि  इन्दौरनगरस्य समीपे, मध्यप्रदेशः
केदारनाथः शिवः: व्युत्पत्तिः, स्वरूपम्, ज्योतिर्लिङ्गमन्दिरानि  केदारनाथः, उत्तराखण्डराज्यम्
भीमशङ्करः शिवः: व्युत्पत्तिः, स्वरूपम्, ज्योतिर्लिङ्गमन्दिरानि  वितर्कितम्
काशीविश्वनाथः वाराणसीनगरम्, उत्तरप्रदेशराज्यम्
त्र्यम्बकेश्वर: शिवः: व्युत्पत्तिः, स्वरूपम्, ज्योतिर्लिङ्गमन्दिरानि  त्र्यम्बकम्, नासिकनगरम्, महाराष्ट्रराज्यम्
रामनाथस्वामी शिवः: व्युत्पत्तिः, स्वरूपम्, ज्योतिर्लिङ्गमन्दिरानि  रामेश्वरम्, तमिऴनाडुराज्यम्
घृष्णेश्वरः शिवः: व्युत्पत्तिः, स्वरूपम्, ज्योतिर्लिङ्गमन्दिरानि  इलोरा, महाराष्ट्रराज्यम्
वैद्यनाथः वितर्कितम्
नागेश्वर: शिवः: व्युत्पत्तिः, स्वरूपम्, ज्योतिर्लिङ्गमन्दिरानि  वितर्कितम्

.

Tags:

शिवः व्युत्पत्तिःशिवः स्वरूपम्शिवः ज्योतिर्लिङ्गमन्दिरानिशिवःगङ्गापार्वतीसतीसनातनधर्म:

🔥 Trending searches on Wiki संस्कृतम्:

विनायक दामोदर सावरकरजी२०२१ जुलाईरसः१६ अगस्तपर्यटनम्शृङ्गाररसः१३ मार्चपुत्रःफेस्बुक्हास्यरसःमनःनीलःअण्टार्क्टिका१७८८काव्यविभागाःभट्ट मथुरानाथशास्त्रीहस्तःविष्णुःराजा राममोहन रायजे साई दीपकचीनीभाषाकुचःएनदशरथःनक्षत्रम्प्राणायामःयास्कःकाव्यवृत्तयःबाय्सी२७ अक्तूबरजून ९४१५फिनिक्स्, ऍरिझोनावेदानां सामवेदोऽस्मि...जिनीवासावित्रीबाई फुलेद्वराटिकाअक्षिविकिस्रोतःमार्च १४कराचीबहामासप्राचीन-वंशावलीभारतीयदर्शनशास्त्रम्जनवरी २विशाखा५ दिसम्बरसुन्दरकाण्डम्२१ फरवरी१०२१भर्तृहरिःइतिहासःपुनर्गमनवादसायप्रसभास्कराचार्यःइस्रेलम्विद्याविदिशाहिन्दीझान्सी🡆 More