दुर्गा

दुर्गा देव्याः पार्वत्याः अपरं रूपम् । दुर्गति नाशिनि इति दुर्गा। भारते देशे सनातनधर्मस्य अनुयानिनः शक्तसम्प्रदाये भगवतीं दुर्गां जगतः पराशक्तिः इति विश्वसन्ति । शाक्तसाम्प्रदायस्य जनाः भगवन्तं देवीरूपेण पश्यन्ति । उपनिषत्सु उमा हैमवती इति दुर्गायाः वर्णनम् अस्ति । पुराणेषु दुर्गाम् आदिशक्तिः इति उक्तम् । वास्तवे दुर्गा शिवस्य पत्न्याः पार्वत्याः किञ्चित् रूपम् एव यस्याः उत्पतिः राक्षसानां नाशार्थम् अभवत् । सर्वासां देवतानां प्रार्थनाम् श्रुत्वा पार्वती त्रिदेवानां सहकारेण दुर्गारूपम् अवाप्नोत् । अतः दुर्गा युद्धदेवी भवति । दुर्गायाः पुनः स्वयः अनेकरूपाणि भवन्ति । अस्याः सुन्दरं शान्तं शुक्लरूपं भवति गौरी । एवमेव अस्याः भयङ्करं रूपं भाति काली । विभिन्नरूपेषु दुर्गा भारते, नेपाले च पूजयन्ति । अस्याः दुर्गायाः वाहनं शार्दूलः भवति ।

दुर्गा
दुर्गादेवी

बाह्यानुबन्धाः

दुर्गा हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

दुर्गा Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

Tags:

नेपालदेशःपार्वतीभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

शिखरिणीछन्दःयदा यदा हि धर्मस्य...काव्यविभागाःस्थूल अर्थशास्त्रजावामाताशतपथब्राह्मणम्मुन्नार्गोकुरासस्यम्हनुमान बेनीवालनवग्रहाः१५३८भोजपुरी सिनेमाबौद्धधर्मःलिक्टनस्टैनसम्प्रदानकारकम्अनुसन्धानस्य प्रकाराःखानिजःसर्वपल्ली राधाकृष्णन्सङ्गणकम्वैदिकसाहित्यम्योगः१८७३अदितिःरामनवमीसऊदी अरबअद्वैतसिद्धिःजया किशोरीक्षीरम्कलिङ्गयुद्धम्बुल्गारियाद्युतिशक्तिःलन्डन्कालिदासस्य उपमाप्रसक्तिःह्१२१११६ अगस्तबाणभट्टः२६ अप्रैलदेवभक्तिःरामःजार्जिया (देशः)जातीअभिनवगुप्तश्रीहर्षःफ्रेङ्क्लिन रुजवेल्टयवनदेशःकवकम्इराक्अगस्त १५हर्षचरितम्सितम्बर ५उपनिषद्सायणःमन्थराप्मानवसञ्चारतन्त्रम्भारतीयदार्शनिकाःअद्वैतवेदान्तः१२ अक्तूबरशिशुपालवधम्वर्णःराजशेखरःउत्तररामचरितवैश्विकस्थितिसूचकपद्धतिःमार्कण्डेयःव्लादिमीर पुतिन१८५६फ्रान्सदेशःदिसम्बर ३०🡆 More