भोजपुरी सिनेमा

भोजपुरी सिनेमा भोजपुरी -भाषायाः चलचित्रस्य भारतीयचलच्चित्रक्षेत्रम् अस्ति .

इदं पश्चिमबिहारे पूर्वोत्तरप्रदेशे च स्थितम् अस्ति यत्र लखनऊ, पटना च प्रमुखानि उत्पादनकेन्द्राणि सन्ति |

भोजपुरी सिनेमा
भोजपुरी सिनेमा
No. of screens 269 in Bihar State of India
Main distributors

BB Jaiswal Production
DRJ Films
IJK Films
Nirahua Entertainment
Prakriti Films
Rahul Khan Production
SRK Music Films
Yashi Films
Zabawa Entertainment

Vpranjal Film Production
Produced feature films (2019)
Total 101

बिहारी चलच्चित्रस्य प्रमुखः भागः अस्ति भोजपुरी सिनेमा . प्रथमं भोजपुरी टॉकी चलच्चित्रं गंगा मैय्या तोहे पियरी चढैबो, १९६३ तमे वर्षे विश्वनाथशहाबादी इत्यनेन प्रदर्शितम् । १९८० तमे दशके बिटिया भैल सायन्, चन्दवा के टेक चकोर, हमर भौजी, गंगा किनारे मोरागांव, संपूर्णा तीर्थयात्रा इत्यादीनां बहूनां उल्लेखनीयानाम् अपि च रन-ऑफ-द-मिल्-भोजपुरी-चलच्चित्राणां प्रदर्शनं जातम् |.

अन्तिमेषु वर्षेषु भोजपुरी-चलच्चित्रस्य वृद्धिः अभवत् । भोजपुरी चलचित्र-उद्योगः अधुना २००० कोटि-रूप्यकाणां उद्योगः अस्ति । भोजपुरीसिनेमा द्वितीयतृतीयपीढीयाः प्रवासिनः अपि पूरयन्ति ये अद्यापि भाषां वदन्ति, गुयाना, त्रिनिदाद एण्ड् टोबैगो, सूरीनाम, फिजी, मॉरिशस, दक्षिण आफ्रिका च देशेषु |.

Tags:

उत्तरप्रदेशराज्यम्चलच्चित्रम्पटनाबिहारराज्यम्भोजपुरीभाषालखनौ

🔥 Trending searches on Wiki संस्कृतम्:

वर्मांटएस् एम् कृष्णापादकन्दुकक्रीडालातूरकलिंगद्वीपडा जे जे चिनायबृहत्कथा२२ अगस्तरमणमहर्षिःभासःलखनौछान्दोग्योपनिषत्ऐर्लेण्ड् गणराज्यम्भगत सिंहकर्मण्येवाधिकारस्ते...गुरुमुखीलिपिःपतञ्जलिःनैगमकाण्डम्धर्मशास्त्रप्रविभागःरूपकसाहित्यम्क्रिकेट्-क्रीडागोवाराज्यम्परिवहनम्सुवर्णम्कालमेघःकन्याःपुराणलक्षणम्एडवर्ड ७ब्रह्मसूत्राणिनवरत्नानिमार्शलद्वीपःश्येनःसुभाषितरत्नभाण्डागारम्निरुक्तम्हीलियम्लोथाल्६२दशरूपकम् (ग्रन्थः)व्याकरणम्द्युतिशक्तिःपाणिनिःसीसम्अन्ताराष्ट्रीयमहिलादिनम्हिन्दूधर्मःभर्तृहरिःकर्कटरोगःकामः२२ जनवरीबोत्सवानाबिलियर्ड्स्-क्रीडापरिशिष्टम्कार्बनसाहित्यदर्पणःसबाधधावनम्क्रीडालातिनीभाषाभवभूतिःशर्करावर्षःशनिवासरःयदा यदा हि धर्मस्य...धात्रीगयानाविद्युत्सूत्रलक्षणम्जर्मनभाषाकुन्तकःयूरोपखण्डःभारतीयवायुसेनाजेक् रिपब्लिक्मार्जालःअध्यापकःदेवनागरीध्वजःअक्सिजनचन्द्रपुरम्आगस्टस कैसर🡆 More