संहिता

मन्त्राणां समुहः संहिता इत्युच्यते । चतस्रः संहिताः भवन्ति । यथा-(१) ॠक्संहिता, (२) यजुस्संहिता,(३) सामसंहिता, (४) अथर्वसंहिता च । संहितायाः अपरः नामः वेदः एव । अत्र सर्वप्राचीनवेदः ऋग् वेदोऽस्ति । एते वेदाः चतुर्णां कृते वर्त्तते । यथा – होतुः कृते ऋग्वेदः, अध्वर्य्योः कृते यजुर्वेदः, उद्गातुः कृते सामवेदः, ब्रह्मणः कृते अथर्ववेदः । वस्तुतः वेद एक प्रकारक एव, परन्तु स्वरूपभेदात् सः त्रिविधः भवति । ऋग् यजुः सामश्च । अतः विद्वांसः वेदं त्रयी इति प्रवदन्ति । संहितानां वेदानां वा विषयवस्तुनि कानि भवन्ति ? इत्यस्मिन् विषये श्रीमद्भागवते उच्यते –

संहिताहिन्दुधर्मः

हिन्दुधर्मःइतिहासः

संहिताPortal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

    ऋक् यजुः सामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः ।
    शस्रमिज्यां स्तुतिस्तोमं प्रायश्चितं व्यघात् क्रमात् ॥

अर्थात् ऋग् वेदस्य विषयः शस्त्रं । अत्र अप्रगीत मन्त्रसाध्या स्तुतिः शस्त्रम् इत्युच्यते । इज्या (यज्ञकर्म) यजुसः विषयः । स्तुतिः सामवेदस्य विषयः । प्रायश्चितं च अथर्ववेदस्य विषयः ।

संस्कृतवाङ्मये वेदानां प्रमुखं स्थानं वर्तते ।धर्मनिरूपणे वेदः स्नतन्त्रप्रमाणत्वेन स्वीक्रियते ।स्मृतयः तु द्वितीयं स्थानं प्राप्नुवन्ति ।अतः उक्तं कालिदासेन अपि 'शृतेरिवार्थं स्मृतिरन्वगच्छत् '। वेदः संहिता-ब्राह्मणारण्यकोपनिषदिति चतुर्धा प्रविभक्तः । एतेषु छन्दोबद्धा मन्त्ररूपा वैदिकदेवतास्तुतिपरकः मुख्यविभागः संहिता इति कथ्यते । यथा ऋक्संहिता,यजुः संहिता,सामसंहिता,अथर्वसंहिता । ऋक्संहितायां देवता स्तुतिपरकमन्त्राः सन्ति । याजकीयमन्त्राणां संग्रहः यजुःसंहितायां वर्तते । गायनपरमन्त्राः सामसंहितायां विद्यन्ते । अथर्वसंहितायां आभिचारिकमन्त्राः सन्ति ।

संहिता - ज्योतिश्शास्त्रस्य गणितं, होरा, संहिता इति त्रयः स्कन्धाः सन्ति।

प्रकारः

संहिता त्रिविधा भवति ।

(क) देवहूसंहिता,

(ख) वाक्शबहूसंहिता,

(ग) अमित्रहूसंहिता इति।

अासु प्रथमसंहिता कल्याणकारिणी भवति तथाऽन्तिमे द्वे च अमङ्गलप्रदे स्तः । एतदतिरिक्तमपि संहितात्रयमस्ति।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

चलच्चित्रम्ब्रह्मचर्याश्रमःजीवशास्त्रम्नैनं छिन्दन्ति शस्त्राणि...अग्रिजेन्तोभारतस्य इतिहासः१८६९रामःउत्तररामचरितम्११११प्रशान्तमनसं ह्येनं...विष्णुशर्माप्वाङ्मे मनसि प्रतिष्ठिताSanskritdocuments.orgहोशियारपुरम्हठयोगःन कर्मणामनारम्भात्...तैत्तिरीयोपनिषत्श्रीधर भास्कर वर्णेकरझान्सीकर्मण्येवाधिकारस्ते...जिह्वाइग्नेसी ल्युकसिविक्ज११३८पेस्कारामन्त्रःवाशिङ्टन्रजनीशः८१६सङ्कल्पप्रभवान्कामान्...जी२०जैनधर्मःभगत सिंहजेक् रिपब्लिक्देवगिरि शिखरम्रवीना टंडनशब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (योगसूत्रम्)पञ्चाङ्गम्इतिहासःविनायक दामोदर सावरकरमार्च १४विशिष्टाद्वैतवेदान्तःमहाराष्ट्रराज्यम्बहामाससामवेदःकालिदासस्य उपमाप्रसक्तिः१९०२लकाराःपञ्चगव्यम्दिशा पटानीअब्राहम लिन्कनभारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामःजनवरी १८त्श्वेतःमान्ट्पेलियर्, वर्मान्ट्४४४यस्त्विन्द्रियाणि मनसा...२०११संस्कृतविकिपीडियामेलबॉर्नमामुपेत्य पुनर्जन्म...चार्वाकदर्शनम्अपि चेदसि पापेभ्यः...पिकःजार्ज ३🡆 More