अत्र शूरा महेष्वासा...

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुर्थः (४) श्लोकः ।

श्लोकः

अत्र शूरा महेष्वासा... 
गीतोपदेशः
    अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
    युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४॥

पदच्छेदः

अत्र, शूराः, महेष्वासाः, भीम-अर्जुनसमाः, युधि । युयुधानः, विराटः, च, द्रुपदः, च, महारथः ॥४॥

अन्वयः

अत्र महेष्वासाः युधि भीम-अर्जुनसमाः शूराः युयुधानाः च विराटः च महारथः दृपदः ॥४॥

शब्दार्थः

    अत्र = अस्मिन् स्थले
    महेष्वासाः = महाचापवन्तः
    युधि = युद्धे
    भीमार्जुनसमाः = भीम-अर्जुनसमाः समानाः
    शूराः = वीराः
    युयुधानाः च = युयुधानाः
    विराटः च = विराटः
    महारथः = योधानां दशसहस्रेण योद्धा
    द्रुपदः = द्रुपदः

अर्थः

श्लोकस्य अस्य तात्पर्यं मिलित्वा षष्ठे श्लोके वर्तते । क्रियापदस्य अभावात् एवम् ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in


भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
अत्र शूरा महेष्वासा...  धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...|अत्र शूरा महेष्वासा...|धृष्टकेतुः चेकितानः...|युधामन्युश्च विक्रान्त...|अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...|अयनेषु च सर्वेषु...|तस्य सञ्जनयन् हर्षं...|ततः शङ्खाश्च भेर्यश्च...|ततः श्वेतैर्हयैर्युक्ते...|पाञ्चजन्यं हृषीकेशो...|अनन्तविजयं राजा...|काश्यश्च परमेष्वासः...|द्रुपदो द्रौपदेयाश्च...|स घोषो धार्तराष्ट्राणां...|अथ व्यवस्थितान् दृष्ट्वा...|सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...|योत्स्यमानानवेक्षेऽहं...|एवमुक्तो हृषीकेशो...|भीष्मद्रोणप्रमुखतः...|तत्रापश्यत् स्थितान् पार्थः...|तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...|सीदन्ति मम गात्राणि...|गाण्डीवं स्रंसते हस्तात्...|निमित्तानि च पश्यामि...|न काङ्क्षे विजयं कृष्ण...|येषामर्थे काङ्क्षितं नो...|आचार्याः पितरः पुत्राः...|एतान्न हन्तुमिच्छामि...|निहत्य धार्तराष्ट्रान्नः का...|तस्मान्नार्हा वयं हन्तुं...|यद्यप्येते न पश्यन्ति...|कथं न ज्ञेयमस्माभिः...|कुलक्षये प्रणश्यन्ति...|अधर्माभिभवात् कृष्ण...|सङ्करो नरकायैव...|दोषैरेतैः कुलघ्नानां...|उत्सन्नकुलधर्माणां...|अहो बत महत्पापं...|यदि मामप्रतीकारम्...|एवमुक्त्वार्जुनः सङ्ख्ये...

सम्बद्धाः लेखाः

Tags:

अत्र शूरा महेष्वासा... श्लोकःअत्र शूरा महेष्वासा... पदच्छेदःअत्र शूरा महेष्वासा... अन्वयःअत्र शूरा महेष्वासा... शब्दार्थःअत्र शूरा महेष्वासा... अर्थःअत्र शूरा महेष्वासा... बाह्यसम्पर्कतन्तुःअत्र शूरा महेष्वासा... सम्बद्धाः लेखाःअत्र शूरा महेष्वासा...

🔥 Trending searches on Wiki संस्कृतम्:

यवनदेशःविकिःहरिद्रानेपालदेशःमीमांसादर्शनम्३५८अर्जुनविषादयोगःआस्ट्रेलियाबांकुडामण्डलम्मातृकाग्रन्थःवा१९ अगस्तकणादःकाशिका१८९२वसिष्ठस्मृतिःबीभत्सरसः१६ अगस्तहेन्री बेक्वेरलस्वप्नवासवदत्तम्२६वेदान्तःरत्नावलीनलचम्पूः९१२मन्त्रःतन्वीजनकःप्रत्ययःबाणभट्टःनासाअनुबन्धचतुष्टयम्खण्डशर्करामहाकाव्यम्कारकम्९५३पी टी उषापाषाणयुगम्मृच्छकटिकम्पक्षिणः१५८९मलेरियारोगःबुद्धप्रस्थआर्यभटःसिर्सि मारिकांबा देवालयमिनेसोटाइण्डोनेशियासंस्कृतविकिपीडियाट्स्वास्थ्यम्समयवलयःधान्यानि७८५शुक्लरास्याचम्पादेशःपाराशरस्मृतिः१ फरवरी१८१८११ जून२४१३ मार्चरीतिसम्प्रदायःरससम्प्रदायःसङ्गणकम्गाण्डीवं स्रंसते हस्तात्...विश्रवाःलातूरसंयुक्तराज्यानिवेदाविनाशिनं नित्यं...चिलि१७३०🡆 More