तत्रापश्यत् स्थितान् पार्थः...

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य षड्विंशतितमः (२६) श्लोकः ।

श्लोकः

तत्रापश्यत् स्थितान् पार्थः... 
गीतोपदेशः
    तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ।
    आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ २६ ॥
    श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।

पदच्छेदः

तत्र, अपश्यत्, स्थितान्, पार्थः, पितॄन्, अथ, पितामहान् । आचार्यान्, मातुलान्, भ्रातॄन्, पुत्रान्, पौत्रान्, सखीन्, तथा ॥ श्वशुरान्, सुहृदः, च, एव, सेनयोः, उभयोः, अपि ।

अन्वयः

अथ पार्थः तत्र स्थितान् पितॄन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् श्वशुरान् सुहृदः च उभयोः अपि सेनयोः अपश्यत् ।

शब्दार्थः

    अथ = ततः
    पार्थः = अर्जुनः
    तत्र = तस्मिन् प्रदेशे
    स्थितान् = वर्तमानान्
    पितॄन् = पितृतुल्यान्
    पितामहान् = पितुः पितॄन्
    आचार्यान् = गुरून्
    मातुलान् = मातृसहोदरान्
    भ्रातॄन् = सहोदरान्
    पुत्रान् = पुत्रतुल्यान्
    पौत्रान् = पुत्रपुत्रान्
    सखीन् = मित्राणि
    श्वशुरान् = भार्यायाः पितॄन्
    सुहृदः च = कृतोपकारान् च
    उभयोः = द्वयोः
    अपि = अपि
    सेनयोः = सैन्ययोः
    अपश्यत् = दृष्टवान् ।

अर्थः

तयोः सेनयोः अर्जुनः स्वबान्धावान्, गुरून्, मित्राणि च अपश्यत् ।

श्लोकवैशिष्ट्यम्

विषयस्य सुबोधाय अग्रिमश्लोकस्य प्रथमपादः अपि अत्रैव दत्तम् वर्तते ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in


भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
तत्रापश्यत् स्थितान् पार्थः...  धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...|अत्र शूरा महेष्वासा...|धृष्टकेतुः चेकितानः...|युधामन्युश्च विक्रान्त...|अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...|अयनेषु च सर्वेषु...|तस्य सञ्जनयन् हर्षं...|ततः शङ्खाश्च भेर्यश्च...|ततः श्वेतैर्हयैर्युक्ते...|पाञ्चजन्यं हृषीकेशो...|अनन्तविजयं राजा...|काश्यश्च परमेष्वासः...|द्रुपदो द्रौपदेयाश्च...|स घोषो धार्तराष्ट्राणां...|अथ व्यवस्थितान् दृष्ट्वा...|सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...|योत्स्यमानानवेक्षेऽहं...|एवमुक्तो हृषीकेशो...|भीष्मद्रोणप्रमुखतः...|तत्रापश्यत् स्थितान् पार्थः...|तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...|सीदन्ति मम गात्राणि...|गाण्डीवं स्रंसते हस्तात्...|निमित्तानि च पश्यामि...|न काङ्क्षे विजयं कृष्ण...|येषामर्थे काङ्क्षितं नो...|आचार्याः पितरः पुत्राः...|एतान्न हन्तुमिच्छामि...|निहत्य धार्तराष्ट्रान्नः का...|तस्मान्नार्हा वयं हन्तुं...|यद्यप्येते न पश्यन्ति...|कथं न ज्ञेयमस्माभिः...|कुलक्षये प्रणश्यन्ति...|अधर्माभिभवात् कृष्ण...|सङ्करो नरकायैव...|दोषैरेतैः कुलघ्नानां...|उत्सन्नकुलधर्माणां...|अहो बत महत्पापं...|यदि मामप्रतीकारम्...|एवमुक्त्वार्जुनः सङ्ख्ये...

सम्बद्धाः लेखाः

Tags:

तत्रापश्यत् स्थितान् पार्थः... श्लोकःतत्रापश्यत् स्थितान् पार्थः... पदच्छेदःतत्रापश्यत् स्थितान् पार्थः... अन्वयःतत्रापश्यत् स्थितान् पार्थः... शब्दार्थःतत्रापश्यत् स्थितान् पार्थः... अर्थःतत्रापश्यत् स्थितान् पार्थः... श्लोकवैशिष्ट्यम्तत्रापश्यत् स्थितान् पार्थः... बाह्यसम्पर्कतन्तुःतत्रापश्यत् स्थितान् पार्थः... सम्बद्धाः लेखाःतत्रापश्यत् स्थितान् पार्थः...

🔥 Trending searches on Wiki संस्कृतम्:

सिडनीनवम्बरव्यवसायःमल्लक्रीडाशब्दःमहाकाव्यम्संस्कृतवर्णमाला१८५२वेदव्यासःकाव्यभेदाः१२ अक्तूबरकार्बनपर्वताःज्यायसी चेत्कर्मणस्ते...हिन्दीमीमांसादर्शनम्तमिळभाषाजम्बुद्वीपःदिसम्बर २१काव्यम्स्वदेशीभट्टनायकःधर्मःसूर्यःथामस् जेफरसन्हल्द्वानीअधिभूतं क्षरो भावः...१३०४वार्त्तापत्रम्सिलिकनफरवरी १६रसगङ्गाधरःरामःबलिचक्रवर्तीप्रशान्तमनसं ह्येनं...दृष्ट्वा तु पाण्डवानीकं...सचिन तेण्डुलकरब्रह्मयज्ञःसिलवासाअव्ययीभावसमासःमाघमासःजून ७९८इमं विवस्वते योगं...जया किशोरी१२११कूडलसङ्गमःउत्तररामचरितम्भीमराव रामजी आंबेडकरजरागोजाअदितिःक्रिकेट्-क्रीडापृथ्वी२६ अप्रैलसुखदुःखे समे कृत्वा...कालिदास१९०७भौतिकशास्त्रम्यथैधांसि समिद्धोऽग्निः...१२२०१२४जडभरतःमत्त (तालः)भरद्वाजमहर्षिःहिन्दूदेवताःचन्दनम्कृष्णःआस्ट्रियादक्षिणकोरिया🡆 More