११. विश्वरूपदर्शनयोगः

अस्मिन् अध्याये तावत् भगवतः विश्वरूपदर्शनं वर्णितं वर्तते ।

११. विश्वरूपदर्शनयोगः
गीतोपदेशः

अध्यायस्य सारः

श्लोकानाम् आवलिः

भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः

सम्बद्धसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

पुरुषःपुर्तगालीभाषाब्रह्मदेशःसंस्कृतम्किरातार्जुनीयम्भीष्मःविद्याधर सूरजप्रसाद नैपालअष्टाध्यायीकथासाहित्यम्चार्ल्सटन्इन्डियम्२८सेंट किट्नीतिशतकम्परिवहनम्७ नवम्बरछोटा भीमभोजपुरीभाषाजर्मनभाषाशाहजहाँपुरम्अक्तूबर ११ध्वन्यालोकःइराक्इन्द्रियनिग्रहःद्युतिशक्तिःमाल्टामंगोलियाअन्नप्राशनसंस्कारःकुरआन्गुरुग्रहःएकावलीब्देशभक्तिःगङ्गादासःतेलङ्गाणाराज्यम्स्वामी दयानन्दसरस्वतीशिवःमसूरिकाबाणभट्टःसेनापतिःन चैतद्विद्मः कतरन्नो गरीयो...अध्यापकःकबड्डिक्रीडाबार्बाडोसपञ्चतन्त्रम्नैघण्टुककाण्डम्मईएरासिस्ट्राटस्भट्टिकाव्यम्अरबीभाषाबुर्गोसईथ्योपियाकोट ऐवरी (ऐवरी कोस्ट)देवनागरीआन्ध्रप्रदेशराज्यम्रसुवामण्डलम्प्रतिज्ञायौगन्धरायणम्२५ नवम्बरनव रसाःऋग्वेदःब्रूनैवायु परिवहनवास्तुशास्त्रम्कशेरुकाःसंस्काराःनैषधीयचरितम्केन्द्रीयविद्यालयसङ्घटनम् (KVS)लखनौवर्षः१५७३बेलीज🡆 More