Kvs केन्द्रीयविद्यालयसङ्घटनम्

केन्द्रीयविद्यालयसङ्घटनम् (KVS) भारतस्य एकं प्रमुखं सङ्घटनमस्ति एतत् । केन्द्रीयविद्यालयनाम्ना देशविदेशेषु च कार्यं करोति । इदानीं १०८५ विद्यालयाः सन्ति । विद्यालयेषु (यथा ३१-३-२०११ स्थित्यनुसारम्) १०,५८,४५० छात्राः पठन्तः सन्ति । ४९,२८६ कर्मचारिणः कार्यं कुर्वन्तः सन्ति । अस्य स्थापनकालः १९६५ वर्षस्य डिसेम्बर्मासः ।

केन्द्रीयविद्यालयसंघटनम्
Kvs केन्द्रीयविद्यालयसङ्घटनम्
विद्या सर्वत्र शोभते
Location
फलकम्:Countryname
Information
Established 1965
School board केन्द्रियपाठ्यक्रमः (CBSE)
Authority मानवसंपन्मूलसमितिः
Website

लक्ष्यम्

बालानां शैक्षिकश्रेष्ठतायाः, भारतीयभावनायाः, राष्ट्रियैकताभावनायाः, तथा व्यक्तित्वविकासस्य भावनायाःविकासः एव अस्य लक्ष्यम् । अत्र प्राथमिकः माध्यमिकः उच्चमाध्यमिकः इति स्तरत्रये विद्याभ्यासः भवति । विशेषतः ये केन्द्रसर्वकारे उद्योगं कुर्वन्ति, रक्षणाकार्ये ये निरताः तेषाम् अपत्यानां कृते एताः विद्यालयाः स्थापिताः सन्ति । अस्य प्रधानः कार्यालयः नवदेहल्यां वर्तते । अस्य क्षेत्रीयकार्यालयाः देशस्य विभिन्नभागेषु वर्तन्ते ।

बाह्यसम्पर्कतन्तुः

Tags:

भारतम्

🔥 Trending searches on Wiki संस्कृतम्:

चम्पादेशःधूमलःमहीधरःनिरुक्तम्२२ मार्चएप्पल्वाग्भटःखगोलशास्त्रम्हरेणुःमाघःतैत्तिरीयोपनिषत्ब्रूनैउपवेदःपादकन्दुकक्रीडाहिन्दूधर्मःभगवदज्जुकीयम्क्रिकेट्क्रीडानियमाःधर्मशास्त्रप्रविभागःकबड्डिक्रीडायूरोपखण्डः१२०४लेतुवाब्रह्मसूत्राणिशान्तिपर्वआकाशगङ्गाश्रीलङ्कापक्षिणःयवाग्रजःब्रह्मदेशःलातूरअक्तूबर ११मरुस्थलीयभूमिः१८४१धारणामालतीस्त्रीशिक्षणम्उपसर्गाःयवतमाळमण्डलम्विष्णुपुराणम्कात्यायनीकोलोराडो स्प्रिंग्स्सायणःभासनाटकचक्रम्योगस्थः कुरु कर्माणि...साहित्यदर्पणःअलङ्कारसर्वस्वःनैगमकाण्डम्चार्ल्सटन्कुन्तकःभगवद्गीतारघुवंशम्सङ्गीतम्रसःवनस्पतिविज्ञानम्आदिशङ्कराचार्यःरमा चौधुरीचन्द्रपुरम्बिलियर्ड्स्-क्रीडासिरिया१०२४समारियमजिबूटीआयुर्वेदःईरानपञ्चतन्त्रम्मायावादखण्डनम्आर्मीनियाजीवाणुःक्रिकेट्-क्रीडापुरुषःस्टीव जाब्सजन्तवःभारतीयप्रशासनिकसेवा (I.A.S)हीलियम्🡆 More