तत्रैकस्थं जगत्कृत्स्नं...

श्लोकः

तत्रैकस्थं जगत्कृत्स्नं... 
गीतोपदेशः
    तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
    अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रयोदशः(१३) श्लोकः ।

पदच्छेदः

तत्र एकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा अपश्यत् देवदेवस्य शरीरे पाण्डवः तदा ॥ १३ ॥

अन्वयः

तदा पाण्डवः देवदेवस्य तत्र शरीरे अनेकधा प्रविभक्तं कृत्स्नं जगत् एकस्थम् अपश्यत् ।

शब्दार्थः

    तदा = तदानीम्
    पाण्डवः = अर्जुनः
    देवदेवस्य = हरेः
    तत्र = तस्मिन्
    शरीरे = देहे
    अनेकधा= बहुधा
    प्रविभक्तम् = पृथक्भूतम्
    कृत्स्नम् = सकलम्
    जगत् = भुवनम्
    एकस्थम् = एकस्मिन् स्थितम्
    अपश्यत् = दृष्टवान् ।

अर्थः

तदा अर्जुनः हरेः तस्मिन् शरीरे बहुधा विभक्तं सकलमपि जगत् एकत्रैव वर्तमानम् अपश्यत् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

तत्रैकस्थं जगत्कृत्स्नं... श्लोकःतत्रैकस्थं जगत्कृत्स्नं... पदच्छेदःतत्रैकस्थं जगत्कृत्स्नं... अन्वयःतत्रैकस्थं जगत्कृत्स्नं... शब्दार्थःतत्रैकस्थं जगत्कृत्स्नं... अर्थःतत्रैकस्थं जगत्कृत्स्नं... सम्बद्धसम्पर्कतन्तुःतत्रैकस्थं जगत्कृत्स्नं... सम्बद्धाः लेखाःतत्रैकस्थं जगत्कृत्स्नं...

🔥 Trending searches on Wiki संस्कृतम्:

२६ अप्रैलधर्मःश्रीहर्षःमार्जालःकर्णाटकराज्यम्अक्तूबर १२मल्लक्रीडामोक्षसंन्यासयोगःमाघः२०१२इमं विवस्वते योगं...फलम्अष्टाङ्गयोगःरूप्यकम्हनुमान बेनीवालगुरु नानक देवकृष्णःअक्षरम्बेरिलियम्लन्डन्साङ्ख्यदर्शनम्जार्ज ३पुर्तगालीभाषा११०६भारतस्य इतिहासःकर्कटराशिःप्रातिशाख्यम्तुर्कीशिवराज सिंह चौहानशनिवासरःजून १९स्याम्सङ्ग्दिसम्बर ३०नारिकेलम्भारतीयदर्शनशास्त्रम्९८त्रेतायुगम्संन्यासं कर्मणां कृष्ण...काव्यम्सिडनीरक्तम्कल्पशास्त्रस्य इतिहासःशल्यक्रियाअन्ताराष्ट्रीययोगदिवसःकाशिकास्वामी विवेकानन्दःपनसफलम्जून २१मीमांसादर्शनम्मिकी माउस१८१५मौर्यसाम्राज्यम्चार्ल्स २अडालज वावअदितिःअगस्त १५वेदान्तःमुद्राराक्षसम्छन्दःब्रह्मसूत्राणित्वमेव माता च पिता त्वमेव इतिअपर्याप्तं तदस्माकं...अन्तर्जालम्रसः१९०७राष्ट्रियस्वयंसेवकसङ्घःकळसपश्यैतां पाण्डुपुत्राणाम्...प्रकरणम् (रूपकम्)शिशुपालवधम्प्रलम्बकूर्दनम्१८५६अन्ताराष्ट्रियमानकपुस्तकसङ्ख्यानवग्रहाः८८६वेदव्यासः🡆 More