न तु मां शक्यसे द्रष्टुम्...

श्लोकः

न तु मां शक्यसे द्रष्टुम्... 
गीतोपदेशः
    न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
    दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य अष्टमः(८) श्लोकः ।

पदच्छेदः

न तु मां शक्यसे द्रष्टुम् अनेन एव स्वचक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ ८ ॥

अन्वयः

अनेन स्वचक्षुषा एव मां द्रष्टुं न शक्यसे । ते दिव्यं चक्षुः ददामि । ऐश्वरं मे योगं पश्य ।

शब्दार्थः

    अनेन = एतेन
    स्वचक्षुषा एव = स्वनेत्रेण एव
    मां द्रष्टुम् = माम् अवलोकितुम्
    न तु शक्यसे = न समर्थः भवसि
    ते = तुभ्यम्
    दिव्यम् = अलौकिकम्
    चक्षुः = नेत्रम्
    ददामि = यच्छामि
    ऐश्वरम् = ईश्वरसम्बन्धि
    मे योगम् = मम सामर्थ्यम्
    पश्य = अवलोकय ।

अर्थः

एतेन नेत्रेण एव मां द्र्ष्टुं त्वं समर्थः न भवसि । अतः तुभ्यम् अलौकिकं नेत्रं यच्छामि येन ईश्वरस्य मम असाधारणं सामर्थ्यं पश्य ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

न तु मां शक्यसे द्रष्टुम्... श्लोकःन तु मां शक्यसे द्रष्टुम्... पदच्छेदःन तु मां शक्यसे द्रष्टुम्... अन्वयःन तु मां शक्यसे द्रष्टुम्... शब्दार्थःन तु मां शक्यसे द्रष्टुम्... अर्थःन तु मां शक्यसे द्रष्टुम्... सम्बद्धसम्पर्कतन्तुःन तु मां शक्यसे द्रष्टुम्... सम्बद्धाः लेखाःन तु मां शक्यसे द्रष्टुम्...

🔥 Trending searches on Wiki संस्कृतम्:

द्वितीयविश्वयुद्धम्लक्ष्मीबाईमहाराष्ट्रराज्यम्यवनदेशःकणादःज्योतिराव गोविन्दराव फुलेरिच्मन्ड्११११समय रैनाअस्माकं तु विशिष्टा ये...१८८०व्लादिमीर पुतिनअण्टार्क्टिकाअभिज्ञानशाकुन्तलम्सुन्दरसीमाण्डूक्योपनिषत्आङ्ग्लभाषाचितकारा विश्वविद्यालय१६०अयोध्याकाण्डम्१२ फरवरीचाणक्यःइण्डोनेशियाधारणाईशावास्योपनिषत्ज्येष्ठाअमावस्यानेपालीसाहित्यस्य कालविभाजनम्३६सञ्जयः१३९३इष्टान्भोगान् हि वो देवा...२१ फरवरीत्रैगुण्यविषया वेदा...भारतीयदार्शनिकाःहिन्द-यूरोपीयभाषाःस्वप्नवासवदत्तम्२७ अक्तूबरपारस्करगृह्यसूत्रम्अर्थशास्त्रम् (शास्त्रम्)विष्णुशर्माप्रजातन्त्रम्यदा यदा हि धर्मस्य...इलेनॉइस्बहामासरामायणम्यकृत्रवीना टंडनसोमनाथःभारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामःब्रह्मानेप्चून्-ग्रहःसुनामीविद्या१०२१२०१०गद्यकाव्यम्अगस्त २४ब्रह्मचर्याश्रमःजाती९०५🡆 More