तस्मात्त्वमुत्तिष्ठ यशो...

श्लोकः

तस्मात्त्वमुत्तिष्ठ यशो... 
गीतोपदेशः
    तस्मात्त्वमुत्ति यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् ।
    मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।

पदच्छेदः

तस्मात् त्वम् उत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् मया एव एते निहताः पूर्वम् एव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥

अन्वयः

सव्यसाचिन् ! तस्मात् त्वम् उत्तिष्ठ, यशः लभस्व । शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व । एते मया पूर्वं निहताः । निमित्तमात्रं भव ।

शब्दार्थः

    सव्यसाचिन् = सव्येन हस्तेनापि शरप्रयोगे निपुण !
    तस्मात् = ततः हेतोः
    उत्तिष्ठ = सज्जस्व
    यशः = कीर्तिम्
    लभस्व = प्राप्नुहि
    शत्रून् = अरीन्
    जित्वा = विजित्य
    समृद्धम् = निष्कण्टकम्
    राज्यम् = आधिपत्यम्
    भुङ्क्ष्व = अनुभव
    एते = इमे
    पूर्वम् एव = प्रथममेव
    निहताः = विनाशिताः
    निमित्तमात्रम् = हेतुमात्रम्
    भव = जायस्व ।

अर्थः

तस्मात् हे अर्जुन ! त्वम् उत्तिष्ठ, कीर्तिं प्राप्नुहि । अरीन् विजित्य निष्कण्टकम् आधिपत्यम् अनुभव । एते मया इतः पूर्वमेव विनाशिताः । त्वं निमित्तमात्रं भव ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

तस्मात्त्वमुत्तिष्ठ यशो... श्लोकःतस्मात्त्वमुत्तिष्ठ यशो... पदच्छेदःतस्मात्त्वमुत्तिष्ठ यशो... अन्वयःतस्मात्त्वमुत्तिष्ठ यशो... शब्दार्थःतस्मात्त्वमुत्तिष्ठ यशो... अर्थःतस्मात्त्वमुत्तिष्ठ यशो... सम्बद्धसम्पर्कतन्तुःतस्मात्त्वमुत्तिष्ठ यशो... सम्बद्धाः लेखाःतस्मात्त्वमुत्तिष्ठ यशो...

🔥 Trending searches on Wiki संस्कृतम्:

अश्वघोषःलेबनानअस्माकं तु विशिष्टा ये...भौतिकशास्त्रम्वर्षःब्भद्रामीमांसादर्शनम्सिर्सि मारिकांबा देवालयटोनी ब्लेयरदृष्ट्वा तु पाण्डवानीकं...कारगिलयुद्धम्मालाद्वीपःविवाहसंस्कारःभारविःआस्ट्रेलियालन्डन्पुराणम्सूत्रलक्षणम्मलेरियारोगःक्षेमेन्द्रःवि के गोकाकप्यालीथियम्आर्यभटः२६ सितम्बरभगत सिंहनव रसाःजार्ज २अविनाशि तु तद्विद्धि...त्रिविक्रमभट्टःवीर बन्दा वैरागीमास्कोनगरम्७८५जैनधर्मःअव्यक्ताद्व्यक्तयः सर्वाः...नरेन्द्र सिंह नेगीअण्डोराइस्लाम्-मतम्कथावस्तुसलमान खान११ जूनसूरा अल-नास२५ सितम्बरयवनदेशःप्रकरणम् (दशरूपकम्)आकस्मिक चिकित्साअरुणाचलप्रदेशराज्यम्आत्माजैनदर्शनम्रामःवाद्ययन्त्राणिरससम्प्रदायःरघुवंशम्कोटिचन्नयौचित्यवः१३७९जेम्स ७ (स्काटलैंड)नलःअजोऽपि सन्नव्ययात्मा...यजुर्वेदःकाशिकासमयवलयः२८ अगस्तयेषामर्थे काङ्क्षितं नो...सर्पगन्धःप्विकिस्रोतःहर्षवर्धनःद हिन्दू🡆 More