सिर्सि मारिकांबा देवालय

सिर्सि मारिकांबा मन्दिरं दुर्गादेव्याः समर्पितं हिन्दुमन्दिरम् अस्ति, एतत् भारतस्य कर्नाटकराज्ये स्थितम् अस्ति ।

सिर्सि मारिकांबा देवालय
अवस्थितिः
देशः: भारतम्
राज्यम्: कर्णाटकम्
स्थानीय: सिर्सि
स्थापत्यकला संस्कृतिश्च
मुख्यदेवः/देवी: दुर्गा
स्थापत्यशैली: कवि शैली
इतिहासः
निर्माणदिनाङ्कः:
(वर्तमानप्रारूपम्)
१६८८
जालस्थानम्: marikambatemple.com
सिर्सि मारिकांबा देवी
ब्रह्मांड की माँ, शक्ति की देवी ,
, पोषण, भक्ति, मातृत्व, बारिश, सद्भाव.
सिर्सि मारिकांबा देवालय
सिर्सि मारिकांबा देवी (दुर्गा देवी)
अन्यनामानि सिर्सि माँ
मारि माँ
जगदम्बा
दुर्गा
कन्नडः ಸಿರ್ಸಿ ಮಾರಿಕಾಂಬಾ ದೇವಿ
सम्बन्धः पार्वती
गृहाणि सिर्सि
मन्त्रः ॐ श्री सिर्सि मारिकांबेः नमः
दिनम् मङ्गलवारः & शुक्रवासरः
Color      पीतं ( हरिद्रा )
     रक्त ( कुम्कुमा )
पर्वतः व्याघ्रः
साहित्यम् लोककथा
धर्मः मालेनादु
पर्वाणि सिर्सि उत्साव, होली, नवरात्रि, विजय दशमी, दुर्गा पूजा.
व्यक्तिगतविवरणम्
जन्म विराटनगरम् (हानगल)
सहचारी शिव


सिर्सि रथमहोत्सवः
ಸಿರ್ಸಿ ಜಾತ್ರೆ
सिर्सि मारिकांबा देवालय
सिर्सि मारिकांबा देवी रथमहोत्सवः
सिर्सि मारिकांबा देवालय
सिर्सि मारिकांबा देवी (दुर्गा) महिषासुरस्य वधं कुर्वन्ती
आवृत्तिः २ वर्षेषु एकवारं
उद्घाटनम् १६८८ (१६८८)
आम्भकः सिर्सि ग्रामवासी
Most recent २०२२
पूर्वोत्सवः २०२०
अन्वोत्सवः २०२४
उपस्थितिः २५,००,०००+
शैली रथमहोत्सवः
by सिर्सि मारिकांबा देवालय
भारतस्य बृहत्तमः रथमहोत्सवः

श्लोक

" विराटनगरं रम्यम् गच्छमनो युधिष्ठिरह अस्तुवन मनसा देवें दुर्गां त्रिभुवनेश्वरीं "

इतिहास

महाभारते कथ्यते यत् धर्मरायः इदानीं हनागल-नगरे, यत् तदा 'विराट्-नगरम्' आसीत्, तत्र देवीम् आराधयति स्म । चालुक्यकालस्य शिलालेखेषु अपि उल्लेखः अस्ति यत् हानगल्लीस्थमेलायाम् अनन्तरं देवी अलङ्कारयुक्ते पेटीयां स्थापिता आसीत् । केचन चोराः तत् अपहृत्य सिरसीम् आनयन्ति स्म । अलङ्कारं वितरित्वा मूर्तिं पेटीयां स्थापयित्वा सरसि क्षिप्तवती । स सरसि "देविकेरे" इति नाम्ना प्रसिद्धः ।

प्रतिवर्षं एकः भक्तः चन्द्रगुट्टी-मेलायां गच्छति स्म । परन्तु एकदा जनाः तं निवार्य आक्रमणं कृतवन्तः । तेन क्लिष्टः सः परवर्षे मेलायां न गत्वा सिरसीनगरे देवीं पूजितवान् । एकदा रात्रौ सा देवी तम् अवदत्, “अहं द्यामव्वः। अहं तव नगरस्य सरसि अस्मि। उद्धृत्य मां इति सपना अवदत्। तेन तत्पुरस्य नेतारं प्रति एतत् अवदत्। तदनुसारं ग्रामजनाः सरसः परितः समागत्य भक्तः त्रिवारं सरसः परितः गत्वा देवीं प्रार्थितवान् । तडागे एकः पेटी प्लवमानः प्राप्तः। प्रतिमायाः भागाः संयोजयित्वा देवीमूर्तिं निर्मिताः ।

ग्रामजनाः सोण्डा-महाराजात् सिरसी-नगरे देवी-मूर्तिं स्थापयितुं अनुमतिं याचन्ते स्म । तदनुसारं ए.डी.१६८९ तमे वर्षे अर्थात् शालिवाहनस्य शुक्लवर्षस्य १६११ तमस्य वर्षस्य वैशाकशुद्धाष्टमीयां मंगलवासरे वर्तमाने मरीकम्बामन्दिरे देव्याः स्थापना अभवत् ।

सिर्सि रथ महोत्सव

धार्मिकधरोहरत्वेन श्रीमरीकम्बायात्रा प्रतिवर्षद्वये पूजा-उत्सवैः सह महता धूमधामेन आचर्यते । एषः भारतस्य बृहत्तमः मेला अस्ति, अस्मिन् मेले देशस्य प्रत्येकं कोणात् भक्तानाम् आवागमनं भवति। विविधाः मनोरञ्जनकार्यक्रमाः, लोककलाप्रदर्शनानि, मार्गे विविधाः स्तम्भाः, स्फुरद्दीपानां अलङ्काराः मेलायाः सौन्दर्यं वर्धयन्ति।

  • विधि विधान

सिर्सि मेला ९ दिवसान् यावत् चलति भव्यमेला अस्ति यत्र मेला आरम्भात् मासद्वयपूर्वं मेलायाः संस्काराः आरभ्यन्ते । पुष्यमासे एकस्मिन् दिने मेलायाः शुभकालनिर्णयार्थं सभाविशेषः आहूयते । अस्मिन् सभायां नगरस्य गणमान्यजनाः, जनसामान्यं, बाबूदाराः, धर्मदत्ताः च भागं गृह्णन्ति। मेलादिवसः निर्धारितः भवति ततः परम्परागतरूपेण मेलातः पूर्वं त्रयः मंगलवासरेषु, द्वौ शुक्रवासरौ च पञ्च शोभायात्राः आयोजिताः भवन्ति ।

होरोबिदु इत्यस्य अर्थः रात्रौ सीमावेष्टनं गत्वा वाद्ययन्त्रैः, तुरहीभिः, फलकैः, दीपैः इत्यादिभिः देव्याः पुरतः प्रार्थना, पूजा च करणीयः । पञ्चसु मंगलवासरेषु त्रयेषु उत्सवमूर्तिः पालकीयां आरुह्य पूर्वदिशि शोभायात्रायां नेयते, अन्येषु शुक्रवासरद्वयेषु पडालिगे उत्तरसीमायां कस्यचित् गड्गुयस्य समीपं गच्छति सर्वेषु चतुष्कोणेषु रात्रौ शोभायात्राः श्रीदेव्यै उडीं अर्पयित्वा मुर्कीदुर्गीमन्दिरं प्रति गच्छन्ति, यत्र देवेभ्यः उडी अर्पणं कृत्वा मेलास्थलं गत्वा उद्गीनुसारेण उत्सवमूर्तिं पूजयन्ति। मंगलवासरे पूर्वदिशि अन्तिमगर्ते पालकी आगच्छति । ततः शोभायात्रा पूना मार्की दुर्गीमन्दिरं गत्वा पूजां करोति ततः मरीगुरीं गत्वा पूजां कृत्वा गच्छति।

अस्मिन् मेले अम्मा यस्य रथस्य आरुह्य गच्छति तस्य निर्माणं अतीव विशेषम् अस्ति । चतुर्थपदयात्रायाः परदिने ते मंगलवडेन सह वनं गत्वा पूर्वनिर्णयवत् 'तार'वृक्षं छिनन्ति। ततः पर्वस्य पञ्चमे दिने प्रातःकाले रश्मीमुदवसमये मन्दिरस्य पुरतः मुकन्दरवृक्षम् आनयित्वा मन्दिरस्य पुरतः पूज्यते । मेला आरम्भात् सप्तदिनपूर्वं रथस्य निर्माणं प्रारभ्यते ।

प्रस्थान। मतगणनादिने अम्मायाः मूर्तिं भङ्गयित्वा चित्रं कर्तुं प्रेषयितुं परम्परा वर्तते।

मङ्गलारटी नादिगा बाबुदरेन मेलागडुगे भवति, अस्मात् मंगलरात्याः विशेषधनं दह्यते, मेलासमाप्तिपर्यन्तं एतत् धनं शान्तं स्थापनीयम्। मेटा दीप इत्युच्यते

श्रीदेवी कृते कल्याणमहोत्सवः संख्याकरणस्य अनन्तरं प्रथमे मंगलवासरे भवति। तस्मिन् दिने रथः आरुह्यते। श्रीदेव्याः विवाहसमारोहे नादिगराः, बाबुदराः, ग्रामगणमान्यजनाः, सर्वे भक्ताः च विशेषतया उपस्थिताः भवन्ति । श्रीदेवीयाः विवाहसंस्कारेषु श्रीदेवीं प्रति मंगलसूत्रधरणं, गुडिगरस्य दृष्टिपूजा, नादिगरपूजा, चक्रसालीपूजा, केदारिमनेतनापूजा, पूजारापूजा च अन्तर्भवति । अस्मिन् कल्याणोत्सवे घाटस्य अधः जनाः, मैदानीषु लम्बनीजङ्गन्दस्य जनाः च विशेषतः महिलाः स्वपारम्परिकवेषं धारयन्ति, नृत्यं कुर्वन्ति, वाद्ययन्त्राणि च वादयन्ति, येन विवाहोत्सवे अधिकं आनन्दः वर्धते।

बुधवासरे प्रातःकाले रथदामेले श्रीदेवीविसर्जनात् पूर्वं मन्दिरस्य सम्मुखे भूराजाय सात्विकबलिदानं क्रियते। रथोत्सवेन सह श्रीदेवीयाः शोभायात्रा मरीगुडीतः बायले मेलायाः ग्रामस्य मद्यस्य दुकानं गड्डुगे इति स्थलं प्राप्नोति । श्री देवी यू शोभायात्रायाः आगमनसमये भक्ताः स्वस्य भक्तिस्य चरमस्थाने भवन्ति, यत्र असादिनां कोलाट्, डोलु कुनिथा, वलागा तुरही च ध्वनिं कुर्वन्ति तदा जोगतिः नृत्यन्ति।

अन्ये भक्ताः रथे कदलीफलं धारयन्ति तथा च केचन भक्ताः हरगोली अर्थात् कुक्कुटं उड्डीयन्ते। शोभायात्रायाः अनन्तरं अम्मा जात्रागडुगे उपविष्टा भवति । ८ दिवसान् यावत् देवी जगनमथः सर्ववर्णैः परिधाय नगरस्य मध्ये एकस्मिन् मञ्चे उपविश्य जनान् द्रष्टुं अवसरं ददाति। श्रीदेव्यै भक्तैः प्रदत्ताः सर्वाः सेवाः परदिनात् गुरुवासरात् आरभ्य भविष्यन्ति। ८ दिवसीयं भव्यमेला प्रतिदिनं लक्षशः जनाः आगच्छन्ति ।

मेला आरम्भात् ८ दिवसाभ्यन्तरे बुधवासरे मेलासमापनसंस्कारः क्रियते । नादिगा बाबुदरस्य अन्तिममङ्गलारती यदा श्रीदेवी रथात् अवतारिता भवति, मण्डपस्य केन्द्रे मद्यं परोक्ष्यते तदा असदजनाः हुलुसुप्रसादस्य पूजां कुर्वन्ति। कृषकाणां च वितरन्तु ये स्वक्षेत्रेषु रोपयन्ति। श्रीदेवी मेलाभवनात् न रथेन अपितु विशेषतया रथेन प्रत्यागच्छति। मेलायां अन्तिमेषु संस्कारेषु अन्यतमः अस्ति मटङ्गी-फूसस्य दाहः, यदा देवी रथेन सह शोभायात्रायां गच्छति तदा सा महिषासुर-वधस्य प्रतीकरूपेण माटङ्गी-फूत्कारं दहति पूर्वसीमायां गद्गुगे यत्र श्रीदेवीमूर्तिः विसर्जिता अस्ति तत्र समापनसमारोहेन मेला समाप्तः भवति। एवं मेला समाप्तः भवति।

  • विशेषः

अस्मिन् मेले जनानां कृते मनोरञ्जनस्य अभावः नास्ति, बालात् युवाभ्यः वृद्धेभ्यः यावत्, अत्र बहु ​​मनोरञ्जनं भवति। कलाप्रेमिणां कृते नाटकानि, यक्षगणः, विभिन्नैः नाट्यकम्पनीभिः सर्कसः, विशालाः पालनाः, विदूषकाः च विविधाः क्रीडनकाः, जादूप्रदर्शनानि, श्वापदप्रदर्शनानि, पुस्तकप्रेमिणां कृते पुस्तकमेलाः, सरोवरे नौकायानं, विविधानि खाद्यस्थानानि, जलपानप्रेमिणां कृते स्तम्भाः अस्मिन् मेले महिलानां प्रियं सौन्दर्यीकरणस्य आभूषणं, वस्त्रपुटं, बालक्रीडासामग्रीदुकानानि, महिलानां गृहसाजसज्जादुकानानि, सर्वविधमनोरञ्जनानि च उपस्थितानि भविष्यन्ति। विशेषतः अस्मिन् मेले पशुक्रूरता कुत्रापि नास्ति, सम्भवतः सिरसीनगरे एव कश्चन ग्रामदेवता इदीनाडी इत्यस्य मुख्यदेवता अभवत् ।

कर्नाटकराज्यपरिवहननिगमः पारानगरात् सिर्सि प्रति आगच्छन्तानाम् भक्तानां कृते कुण्डपुर, ब्यन्दूर, कारवार, शिमोगा,सागर, हुबली, धारवाड, बेल्गांव, हावेरी दवंगेरे इत्यस्मात् अधिकानि बसयानानि व्यवस्थापयिष्यति, भक्तानां कृते मन्दिरे मध्याह्नभोजनस्य व्यवस्था भविष्यति। तथा च नगरस्य सर्वतः भक्तैः निःशुल्कं छाछपनाका, दसोहसेवा च प्रदत्ता भविष्यति।

अपि द्रष्टव्यम्

सन्दर्भाः

Tags:

सिर्सि मारिकांबा देवालय श्लोकसिर्सि मारिकांबा देवालय इतिहाससिर्सि मारिकांबा देवालय सिर्सि रथ महोत्सवसिर्सि मारिकांबा देवालय अपि द्रष्टव्यम्सिर्सि मारिकांबा देवालय सन्दर्भाःसिर्सि मारिकांबा देवालय

🔥 Trending searches on Wiki संस्कृतम्:

धारणासेलेनियमपेलेरोनाल्द रेगनकाव्यविभागाः१६५४टोपेकासङ्गीतम्अक्षि१४०ईशावास्योपनिषत्विशिष्टाद्वैतवेदान्तः१०११८५९द्युतिशक्तिःयवनदेशःसाहित्यदर्पणःमिनेसोटाआदिशङ्कराचार्यःरीतिसम्प्रदायः१९०२चीनीभाषानैषधीयचरितम्आर्यभटः६८९उपनिषदःअभिनेताभारविःनैनं छिन्दन्ति शस्त्राणि...कुतस्त्वा कश्मलमिदं...अश्वघोषःक्रिकेट्-शब्दावलीलिबियास्अङ्गुलीन्यायामृतम्व्याधिस्त्यानसंशयप्रमादालस्य (योगसूत्रम्)उत्तररामचरितम्भरतः (नाट्यशास्त्रप्रणेता)माण्डूक्योपनिषत्१४७८मनुस्मृतिःनागेशभट्टःगेन्जी इत्यस्य कथा२०१०१६ अगस्तकर्मण्येवाधिकारस्ते...लातिनीभाषाशिक्षाशास्त्रस्य इतिहासःअशोकःत्लकाराः५ दिसम्बर६ मईआयुर्वेदः१३९नार्वे३१ अक्तूबरअग्रिजेन्तोजार्ज २मुङ्गारु मळे (चलच्चित्रम्)महात्मा गान्धीभारतम्आयुर्विज्ञानम्वाङ्मे मनसि प्रतिष्ठिताअन्ताराष्ट्रियमानकपुस्तकसङ्ख्या१८२६जून ९जेम्स ७ (स्काटलैंड)यदा यदा हि धर्मस्य...🡆 More