हर्षवर्धनः

सः भारतस्य महाराजः आसीत्। सः संस्कृतनाटकानि अपि लिखितवान्। तानि रत्नावली, नागानन्दम् ,प्रियदर्शिका च। परन्तु, स नैषधीयचरितकर्ता श्रीहर्षः नास्ति। महाकविः बाणभट्टः अपि तस्य राजसभायाम् एव आसीत्।

हर्षः ३६८० तमे कलिवर्षे (आधुनिककालस्तु ६--७ शताब्दमध्यकालः भवेत्) श्रीकण्ठनाम्नि जनपदे स्थाण्वीश्वराख्ये नगरे प्रभाकरवर्धनो नाम राजा बभूव।तस्य यशोवत्यां राज्यवर्धनो हर्षवर्धन इति च द्वौ पुत्रौ,राज्यश्रीरित्येका कन्या चाजायन्त।तस्य जामातुः ग्रहवर्मणो हन्तारं मालवेश्वरं राज्यवर्धनो मारितवान्। कर्णसुवर्णपतिना गौडाधिपेन शशाङ्कनरेन्द्रगुप्तेन राज्यवर्धने निहते ३७१० तमे वर्षे हर्षवर्धनः सिंहासनमारूढवान्। अस्य शीलादित्य इति कुमारराज इति नामनी आस्ताम्।अनेन वीरेण गौडाधिपजयाय प्रस्थितेन कामरूपाधिपो भास्करवर्मा सख्यं कृतवान्।प्रतापे विदुषामादरणे च विक्रमार्कतुल्यः श्रीहर्षोऽभवत्।अनेन बुद्धमतमादृतमासीत्। कान्यकुब्जमपि(कनोज्) अस्य वशे स्थितम्।

Tags:

नागानन्दम्प्रियदर्शिकाबाणभट्टःरत्नावलीश्रीहर्षः

🔥 Trending searches on Wiki संस्कृतम्:

१२ फरवरीह्रीमृच्छकटिकम्संस्कृतभारतीईश्वरःक्पाणिनीया शिक्षा२७ अक्तूबरअथ केन प्रयुक्तोऽयं...सिडनीमन्त्रःसुन्दरकाण्डम्मिकी माउसहास्यरसःचार्ल्सटन्2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च१६९२द्विचक्रिकानैनं छिन्दन्ति शस्त्राणि...भ्जनवरी १८न हि कश्चित्क्षणमपि...आस्ट्रेलियाताम्रम्पुर्तगाल१२ जुलाईसामवेदःमार्च १४3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्व्यामिश्रेणेव वाक्येन...नवम्बर १८ब्रह्मानदीअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याडि देवराज अरसुहिन्द-यूरोपीयभाषाःश्वेतःअङ्गुलीविकिःभासनाटकचक्रम्भरतः (नाट्यशास्त्रप्रणेता)सिन्धुसंस्कृतिःसहजं कर्म कौन्तेय...महम्मद् हनीफ् खान् शास्त्रीपुंसवनसंस्कारःमधु (आहारपदार्थः)इन्द्रियाणां हि चरतां...व्यायामःपुनर्गमनवादचिक्रोडःमत्त (तालः)नक्षत्रम्विद्युदणुःशब्दःचितकारा विश्वविद्यालयरत्नावलीविष्णुशर्मापारस्करगृह्यसूत्रम्दक्षिण अमेरिकानासतो विद्यते भावो...रोनाल्द रेगनभक्तियोगःसंस्कृतभारत्याः कार्यपद्धतिःसंयुक्ताधिराज्यम्लेलिह्यसे ग्रसमानः...१४७८५८७🡆 More