भ्

अस्य उच्चारणस्थानं ओष्ठौ स्तः। एषः व्यञ्जनवर्णः। एषः महाप्राणवर्णः । पवर्गस्य चतुर्थः वर्णः । ।कादयो मावसानाः स्पर्शाः । उपूपध्मानीयानां औष्ठो -”सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
भ्
भ् कारः
उच्चारणम्

नानार्थाः

“भः शंभौ भ्रमरे भावे शुक्रेऽशौ जलदे पुमान्”- नानार्थरत्नावलिः

  1. शम्भुः
  2. भ्रमरः
  3. स्वभावः
  4. दैत्यगुरुः, शुक्राचार्यः
  5. मेघः
  6. किरणः

"क्लीबे तु गगने राशौ तारायां पुण्ड्रचक्रयोः"- नानार्थरत्नावलिः

  1. गगनम्
  2. राशिः
  3. नक्षत्रम्
  4. पुण्ड्रम्
  5. चक्रम्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

सिद्धराज जयसिंहसंयुक्ताधिराज्यम्अश्वघोषःहनुमान्९०५२०१५मिनेसोटा८३३रीतिसम्प्रदायःसामवेदःकुचःविश्ववाराअल्लाह्जग्गी वासुदेवगेन्जी इत्यस्य कथाअस्माकं तु विशिष्टा ये...चिक्रोडःभाषाजीवशास्त्रम्ढाका३ अक्तूबरदण्डीपी टी उषाकदलीफलम्अपि चेदसि पापेभ्यः...भारतीयप्रौद्यौगिकीसंस्थानम्, बोम्बेक्रीडा४२०आयुर्विज्ञानम्विकिमीडियाजिबूटीसितम्बर ६विश्वकोशःतत्पुरुषसमासः१२ फरवरी१२१३विजयनगरसाम्राज्यम्उदयनाचार्यःकठोपनिषत्3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्१३९३हिन्दी८९२जावामाधवीहनुमज्जयन्तीउद्धरेदात्मनात्मानं...१८६३वेदान्तदेशिकः१६९२जया किशोरीतुर्कीघ्नार्थ डेकोटाद्५३०प्राचीनवंशावलीमनुःभारतस्य इतिहासःमोहम्मद रफीभाषाविज्ञानम्सेलेनियमसुन्दरसीचम्पूरामायणम्🡆 More