ब्

अस्य उच्चारणस्थानं ओष्ठौ स्तः। एषः व्यञ्जनवर्णः। एषः अल्पप्राणवर्णः । पवर्गस्य तृतीयः वर्णः । ।कादयो मावसानाः स्पर्शाः । उपूपध्मानीयानां औष्ठो -”सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ब्
ब् कारः
उच्चारणम्

नानार्थाः

“बकारो वरुणः प्रोक्तो कलशे बः फलेऽपि च। वक्षः स्थले च बः प्रोक्तो गदायां समुदाहृतः” – एकाक्षरकोशः

  1. वरुणः
  2. कलशः
  3. फलम्
  4. वक्षस्स्थलम्
  5. गदा

“बः कुम्भे वरुणे बिन्दौ विकल्पे च गुरौ मदे। विभूतिकारे कलहे पक्षे गर्भे च पर्वणि”- नानार्थरत्नावलिः

  1. बिन्दुः
  2. विकल्पः
  3. गुरुः
  4. मदः
  5. कलहः
  6. पक्षः
  7. गर्भः
  8. पर्वम्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

तेलुगु६५५ब्रह्मदेशः१८८८१७ मईवैदिकसाहित्यम्अन्ताराष्ट्रीयमहिलादिनम्रवीना टंडनसहयज्ञाः प्रजाः सृष्ट्वा...महाराणा प्रतापप्रशान्तमहासागरःरीतिसम्प्रदायःनीतिशतकम्यदा यदा हि धर्मस्य...गुजरातविद्यापीठम्धातुविमर्शःपृथिव्याः वायुमण्डलम्सरदार वल्लभभाई पटेलदशकुमारचरितम्१४७७मोहनदास करमचन्द गान्धीदादरा नगरहवेली च दीव दमण चज्योतिषम्ए आर् राजराजवर्मासङ्गणकविज्ञानम्नासा८१२धारणापिकःकथं भीष्ममहं सङ्ख्ये...बाबरमाघःरामनाथ वेदालङ्कारइटलीलक्ष्यसाधनक्रीडा६०६२५ मार्चजयदेवाचार्यः११७५कातन्त्रव्याकरणम्यष्टिकन्दुकक्रीडाजपान्न चैतद्विद्मः कतरन्नो गरीयो...११ मईआस्ट्रेलियादेवनागरीक्जीवाणुःसत्यवतीसमय रैनावर्षः७४७मलयःजून २७लिवोरनोकाव्यालङ्कारयोः क्रमिकविकासः१००१वररुचिः१५८६मेरी १ (इंगलैंड)युगादिःश्रीरामकृष्णपरमहंसःमन्त्रःपीलीभीत्नलः८३८अष्टादश महाशक्तिपीठखो खो क्रीडारवीन्द्रनाथ ठाकुरदेवगिरि शिखरम्वीणावासवदत्तम्🡆 More