ह्

अस्य उच्चारणस्थानं कण्ठः अस्ति । एषः अवर्गीयव्यञ्जनस्य अष्टमः वर्णः । वर्णमालायां त्रयस्त्रिंशः व्यञ्जनहल्वर्णः। शषसहा ऊष्माणः अकुहविसर्जनीयानां कण्ठः -सि० कौ

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ह्
ह् कारः
उच्चारणम्

नानार्थाः

"हः शङ्करे हरौ हंसरणरोमाञ्चवाजिषु । गर्वे प्रचेतसि"

  1. विष्णुः
  2. परशिवः
  3. हंसः
  4. युद्धम्
  5. रोमञ्चः
  6. अश्वः
  7. गर्वः

"हः कोपे वारणे हश्च तथा शूली प्रकीर्तितः" एकाक्षरकोशः

  1. वरुणः
  2. कोपः
  3. गजः

"हः शिवे सलिले शून्ये धारणे मङ्गलेऽपि च । गगने नकुलीशे च रक्ते नाके च वर्ण्यते " मेदिनीकोशः

  1. जलम्
  2. शून्यम्
  3. शुभम्
  4. रक्तः
  5. स्वर्गः
  6. धारणम्
  7. आकाशः
  8. नकुलीशः

"हं क्लीबमस्त्रसुखयोः क्वणितेमणिरोचिषि ।परब्रह्मामन्त्रणयोस्त्रिषु तूत्तानहास्ययोः" नानार्थरत्नमाला

  1. अस्त्रम्
  2. आनन्दः
  3. वीणानादः
  4. रत्नकान्तिः
  5. परब्रह्म
  6. आमन्त्रणम्
  7. उन्मुखी
  8. हास्यकारी

"ह स्यात् सम्बोधने पादपूरणे च विनिग्रहे। नियोगे क्षिपायां स्त्यात् कुत्सायमपि दृश्यते ” मेदिनीकोशः

  1. सम्बोधनम्
  2. पादपूरणम्
  3. नियोगः
  4. निग्रहः
  5. निन्दा
  6. क्षेपणम्

Tags:

कण्ठः

🔥 Trending searches on Wiki संस्कृतम्:

संयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)जुलाईक्रीडाज्योतिषशास्त्रस्य विकासक्रमः१८८७माधवः (ज्योतिर्विद्)मालासर (ग्राम)महावीरःबाणभट्टःलिपयःस्कन्दस्वामीकपोतःसूत्रभेदाःनृपतुङ्गपर्वतःसुभद्राकुमारी चौहानपरित्राणाय साधूनां...कन्दुकक्रीडाजून११४६शल्यचिकित्सानागार्जुन (धातुविज्ञानी) ६.वेदान्तः१६१३मल्लक्रीडा५६०आर्षसाहित्यम्रासायनिक संयोगःसंस्कृतसाहित्येतिहासःवॉशिंगटन, डी॰ सी॰वास्तुशास्त्रम्ताजमहलतद्विद्धि प्रणिपातेन...विष्णुपुराणम्राजनीतिःमन्दसौरमण्डलम्भासःअम्लम्केरलीयसंस्कृतसाहित्यचरित्रम्चीनः (क्षेत्रम्)सिवनीहर्षचरितम्वैश्वीकरणम्२३ जुलाईलातूरधर्मशास्त्रम्अरिस्टाटल्अतिथिः (अयोध्याकुलस्य राजा)श्येनःमीमांसादर्शनम्खसखसःगजःऋणम्तिलःन च मत्स्थानि भूतानि...वायुपुराणम्ओसामा बिन् लाडेन्०४. ज्ञानकर्मसंन्यासयोगःविरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (योगसूत्रम्)ब्रह्मपुराणम्२९३पृथ्वीयूरोपखण्डःवाल्मीकिःध्रुवःकिरातार्जुनीयम्सांख्ययोगःविराटपर्वचातुर्वर्ण्यं मया सृष्टं...इस्लाम्-मतम्🡆 More