ग्

अस्य उच्चारणस्थानंकण्ठःअस्ति । व्यञ्जनवर्णेषु कवर्गस्य तृतीयः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः अल्पप्राणवर्णः अस्ति ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ग्
ग् कारः
उच्चारणम्

नानार्थाः

“गो गणेशः समुद्दिष्टः गन्धर्वो गः प्रकीर्तितः। गं गीतं गा च गाथा” – एकाक्षरकोशः

  1. गणपतिः
  2. गन्दर्वः
  3. सङ्गीतम्
  4. गाथा

Tags:

कण्ठः

🔥 Trending searches on Wiki संस्कृतम्:

अर्बियममालविकाग्निमित्रम्महाराणा प्रतापभारतस्य सूर्यमन्दिराणिऋतुसंहारम्विश्वनाथः (आलङ्कारिकः)१५१८माघःमन्यसे यदि तच्छक्यं...उत्तराखण्डराज्यम्महावीरचरितम्१४६९१५३६महाभारतम्दशरथःश्रीशङ्करचरितामृतम्१११२गौःचक्रम् (योगशास्त्रम्)११७२विकिपीडियाविक्टोरियाहनुमान् चालीसाबोधायनःबलियामण्डलम्भरतः (नाट्यशास्त्रप्रणेता)शब्दकल्पद्रुमःवैदिकवाङ्गमये पाश्चात्यानां योगदानम्२८४हेमा मालिनीपञ्जाबप्रदेशः, पाकिस्थानम्भारतमाता०८. अक्षरब्रह्मयोगःशृङ्गारशतकम्होलीपर्वअर्जुनःतर्जनीभीष्म साहनीअम्बेडकरनगरमण्डलम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याग्रीष्म-ऋतुवर्णनम्३२०१२९७कबड्डिक्रीडाकालिदासस्य उपमाप्रसक्तिःदशकुमारचरितम्बुद्धप्रस्थकुस्तुम्बरीमाजुलीद्वीपःबोत्सवानावेदव्यासः२३३इस्रेलम्Samskrita Bharati१०७६अनुष्टुप्छन्दः१७७९उत्तररामचरितम्‌मध्वाचार्यःमन्वन्तरम्सङ्गणकम्काव्यालङ्कारः (भामहविरचितः)वेदःभारतस्य केन्द्रशासितप्रदेशाःअव्यक्ताद्व्यक्तयः सर्वाः...तृतीयपानिपतयुद्धम्दुर्गोष्ठ्याः सिद्धान्तःकर्णाटकराज्यम्नलचम्पूःयजुर्वेदः८७५न हि ज्ञानेन सदृशं...१७४८🡆 More