द्

अस्य उच्चारणस्थानंदन्ताः सन्ति । एषः व्यञ्जनवर्णः। तवर्गस्य तृतीयः वर्णः । अल्पप्राणवर्णः अयम् ।कादयो मावसानाः स्पर्शाः । लृतुलसानां दन्ताः -सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
द्
द् कारः
उच्चारणम्

नानार्थाः

“दः पुमानचले दत्ते स्त्रियाम् शोधनदानयोः। छेदोपतापरक्षासु पुमांस्तु दातरिस्मृतः” –मेदिनीकोशः

  1. अचलः,(पर्वतः)
  2. दानम्
  3. उपतापः
  4. रक्षणम्

“दः पुंसि दातरि च्छेदे दा स्त्रियाम् क्षान्तिदानयोः। दं क्लीबे पानवैराग्यकलत्रेष्ववलोकने। भेद्यलिङ्गस्त्वयं मूके गृहीते द्रावके शुचौ॥“- नानार्थरत्नावलिः

  1. दाता
  2. छेदना
  3. पानं
  4. वैराग्यम्
  5. कलत्रम्
  6. अवलोकनम्
  7. क्षमा
  8. शुद्धम्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

७२४१०८६१६५६१६१२१८१३८७२७४१४७३६२१३६५१०५१५००६८५१२१३२६५०१३६३१२१३८५४४७६१४३१५७७८१८१६८६१२२२४७१४९८६०११५६८१२६३७०९९९२००८००१२३४१२२२९४५९५५९२४८५१६१८१०५१६९८१४१२९१४४२५७६०५४२६३५४९३९३६१३२०१६८७८०५७८९१११५१३७५१४१५१४२११३३११२६५९२५९६७१३२११६१६७५०६३०८८६५२३१२५११७०९४४३१३१६०४१५२०१४२२१५७०१४२६🡆 More