ढ्

अस्य उच्चारणस्थानंमूर्धा अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य चतुर्थः वर्णः । महाप्राणवर्णः अयम् ।कादयो मावसानाः स्पर्शाः । ऋटुरषाणां मूर्धा -सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ढ्
ढ् कारः
उच्चारणम्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१६१०सरस्‍वती नदीकालिदासःमहाराणा प्रतापछन्दः३४०१७८३ज्ञानकर्मसंन्यासयोगः३४०८. अक्षरब्रह्मयोगःपी टी उषा९३९१००३८८५कोडैक्यानल्३२९श्रद्धावॉंल्लभते ज्ञानं...अथर्ववेदःरघुवंशम्मार्कण्डेयःअफगानिस्थाने हिन्दुधर्मःमध्यमव्यायोगःअवधानकलाअव्यक्ताद्व्यक्तयः सर्वाः...संस्कृतसाहित्यशास्त्रम्नेमिनाथःहाथरसअग्निपुराणम्ब्राह्मीलिपिःकोमोनिरुक्तम्अभिनन्दननाथःनिघण्टुः३३५भिक्षु अखण्डानन्दङ्८७४अष्टाङ्गयोगःहेमचन्द्राचार्यः२२८संसदंविहाय कामान्यः सर्वान्...न हि ज्ञानेन सदृशं...४१७६१०यजुर्वेदः९४४अर्जुनःरुथेनियम१६८९६५२बर्लिनभामहःमालतीमाधवम्न्यायदर्शनम्श्रीशङ्करचरितामृतम्उर्वारुकम्जलमालिन्यम्२७तत्त्वज्ञानम्बुद्धप्रस्थआस्ट्रेलिया७०१Delhiकविःरास्या७३५महाद्वीपाःसूत्रलक्षणम्दीपावलिः१५२३रौतहटमण्डलम्🡆 More