र्

अस्य उच्चारणस्थानंमूर्धा अस्ति । एषः अवर्गीयव्यञ्जनस्य द्वितीयः वर्णः । व्यञ्जनेषु सप्तविंशः वर्णः अस्ति । ”यरलवा अन्तस्थाः।ऋटुरषाणां मूर्धा-सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
र्
र् कारः
उच्चारणम्

नानार्थाः

"रः पुमान् पावके कामे क्षये वज्रे शये ऋतौ "मेदिनीकोशः

  1. अग्निः
  2. उष्णम्
  3. कामः,मन्मथः
  4. वज्रम्
  5. क्षयः
  6. हस्तः
  7. ऋतुः
  8. छन्दसि मध्यलघुयुक्तः रगणः

"रः पुमान्पावके कामे क्षये वज्रे शये धृतौ ।रं क्लीबे रुधिरे मूर्ध्नि ध्यानयोमोडुकुक्षिषु । वक्त्रे भये च त्रिषु तु विरसे त्यागतीक्ष्णयोः”- नानार्थरत्नमाला

  1. धैर्यम्
  2. धनम्
  3. राजभयम्
  4. शब्दः
  5. नारी
  6. वायुः
  7. रक्तः
  8. शिरः
  9. ध्यानम्
  10. आकाशः
  11. नक्षत्रम्
  12. उदरम्
  13. भयम्
  14. त्यागः
  15. वक्त्रम्
  16. उष्णयुक्तः
  17. विरसः

"रभ्र रामेऽनिले वन्हौ भूमावपि धनेऽपि च। इन्द्रिये" हारा०

  1. रामः
  2. इन्द्रियम्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

क्रीडावाराणसीवेदानां सामवेदोऽस्मि...रामनाथ कोविंदसिल्भरसान्तालीभाषानासिका७६१७३५१६७२फ्रान्सदेशः४५२रजतम्अद्य धारा निराधारा… निरालम्बा सरस्वती…तमिळनाडुराज्यम्वेणीसंहारम्६८९अभ्यासवैराग्याभ्यां तन्निरोधः (योगसूत्रम्)यदा यदा हि धर्मस्य...वैदिकी संस्कृतिःश्रद्धावॉंल्लभते ज्ञानं...योगयुक्तो विशुद्धात्मा...१४५०१२८४०देवनागरीमल्लिकार्जुनःप्रतिमानाटकम्मनुस्मृतिःमहात्मा गान्धीअर्बियमसंयोगिताभट्टिकाव्यम्अम्बेडकरनगरमण्डलम्३० जूनचन्द्रःविकिमीडियामहादेवभाई देसाई८२८अत्र तत्रपी टी उषावालीबाल्-क्रीडालोणावळावर्जिनियाSanskritज्ञानी जैल सिंहआत्मसंयमयोगःपृथ्वीजे. साइ दीपकमोक्षःमीनाक्षीलोजबानम्वेदाङ्गम्तैत्तिरीयब्राह्मणम्वेङ्कटरामन् रामकृष्णन्१०४५मत्तविलासम्ईजिप्तदेशःवि के गोकाकआदिशङ्कराचार्यःद्राविडमुन्नेत्रकळगम्(डि.एम्.के)स्कन्दपुराणम्७९२वायुःजलमालिन्यम्अरविन्दाश्रमःअलङ्कारशास्त्रम्रक्तम्वात्स्यायनःसङ्कृतिःभौतिकी🡆 More