ईजिप्तदेशः

मिस्रदेशस्य (मिश्रदेशः इति भारते व्यवहारः आसीत्) इतिहासे ऐदम्प्राथम्येन राष्ट्रपतिपदार्थं सार्वत्रिकनिर्वाचनम् अभवत् । अस्मिन् मुस्लिं ब्रदर्हुड् पक्षस्य मुहम्मदमुर्शी निर्वाचितः अभवत् ।

ईजिप्तदेशः

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१००ट्दौलतसिंह कोठारीइन्द्रःअक्षय कुमारफलम्नव रसाःवेदान्तःइण्डोनेशियामुन्नार्फरवरी १५द्वितीयविश्वयुद्धम्१८ सितम्बरविकिपीडियारसःमिसूरीअव्ययीभावसमासःअक्षरम्रूप्यकम्९४२कल्पशास्त्रस्य इतिहासःस घोषो धार्तराष्ट्राणां...संयुक्तराज्यानिशर्मण्यदेशःआब्रह्मभुवनाल्लोकाः...सरस्वतीनदीअफझलपुरविधानसभाक्षेत्रम्शब्दःविरजादेवी (जाजपुरम्)प्रातिशाख्यम्अधिवर्षम्भास्कराचार्यःविमानयानम्पतञ्जलिःनवम्बर १६ताण्ड्यपञ्चविंशब्राह्मणम्प्रशान्तमनसं ह्येनं...रुद्राष्टकम्अण्टार्क्टिकासर्पःसमय रैना१५३८१३९४अन्तर्राष्ट्रिय संस्कृतलिप्यन्तरणवर्णमालादेहलीयुद्धम्मलेशियानाट्यशास्त्रम् (ग्रन्थः)जार्ज १अगस्त १५१०५८जैमिनिःसूर्यःउदय कुमार धर्मलिङ्गम्कुण्डलिनी (मुद्रा)वृकः२६४भट्टनायकः२५ अप्रैलनन्दवंशःअन्तर्जालम्मास्कोनगरम्फलानिसितम्बर १३जार्ज ३मनुःओषधयः🡆 More