हिन्दूधर्मः: हिन्दू - एकः भौगोलिक अद्वय

हिन्दुधर्मः कश्चन प्राचीनः धर्मः अस्ति। न केवलं धर्मः अपि तु सः जीवनपद्धतिरपि अस्ति । हिन्दुधर्मस्य अनेकाः देवताः सन्ति तथा च दक्षिणां एशियायां मुख्यतया भारते नेपालदेशे च व्यापकरूपेण प्रचलति । हिन्दुधर्मः विश्वस्य प्राचीनतमः धर्मः अस्ति इति जनाः मन्यन्ते । हिन्दुजनाः मानव-इतिहासात् परं सनातनधर्मः इति निर्दिशन्ति सनातनधर्मस्य अनुयायिनः सनातनयः इति प्रसिद्धाः सन्ति तथा च सनातनधर्मस्य नाम आङ्ग्लभाषायां अनन्तधर्मः अथवा शाश्वतधर्मः इति अनुवादयति । विद्वांसः हिन्दुधर्मं भिन्न-भिन्न-भारतीय-संस्कृतीनां परम्पराणां च संयोजनं इति मन्यन्ते, विविधमूलानि सन्ति । हिन्दुधर्मस्य संस्थापकः नास्ति तथा च हिन्दुधर्मस्य उत्पत्तिः अज्ञाता अस्ति । इति । हिन्दुधर्मस्य मूलं सिन्धु उपत्यकासभ्यतायां वर्तते | भारते धर्मस्य अवधारणा नासीत्, हिन्दुधर्मः च धर्मः नासीत् । धर्मरूपेण हिन्दुधर्मस्य विकासः ५०० ईपूतः ३०० ईपूपर्यन्तं वैदिककालस्य (१५०० ईपूतः ५०० ईपूपर्यन्तं) अनन्तरं आरब्धः । हिन्दुधर्मे दर्शनानां विस्तृतश्रेणी अस्ति, तथा च संस्कारः, ब्रह्माण्डविज्ञानम्, ग्रन्थाः, पवित्रस्थलानां तीर्थयात्रा इत्यादिभिः अवधारणाभिः सम्बद्धः अस्ति । हिन्दुग्रन्थाः श्रुतिः (श्रुतः) स्मृतिः (स्मृताः) च इति विभक्ताः सन्ति । एतेषु ग्रन्थेषु दर्शनशास्त्र, पौराणिककथा, वैदिकयज्ञः, योगः, आगमसंस्कारः, मन्दिरनिर्माणं च, इत्यादीनां बहूनां चर्चा कृता अस्ति । हिन्दुधर्मस्य प्रमुखशास्त्राणि वेदोपनिषदः, भगवद्गीता , आगमाः च सन्ति ।

हिन्दूधर्मः: परिभाषा, प्रत्ययाः, मुख्य परम्परा
ॐ इति हिन्दूधर्मे धार्मिकप्रतीकरूपेण प्रयुक्तं देवनागरीलिपिकं शैलीकृतं अक्षरम्

मानवजीवनस्य ४ लक्ष्याणि वा उद्देश्यानि वा सन्ति, यथा धर्मः, अर्थः, कामः, मोक्ष; कर्म, संसारः (पुनर्जन्मचक्रः), नानायोगाः ( मोक्षप्राप्त्यर्थं मार्गा वा अभ्यासाः) च । हिन्दुसंस्कारेषु पूजा तथा पाठः, ध्यानं, परिवारप्रधानाः गमनसंस्काराः, वार्षिकपर्वाः, नैमित्तिकतीर्थयात्राः च सन्ति । केचन हिन्दुः स्वसामाजिकलोकं त्यक्त्वा मोक्षसाधये संन्यासी भवन्ति। हिन्दुधर्मः प्रामाणिकता, अहिंसा, धैर्यं, आत्मसंयमं, करुणा इत्यादीनि शाश्वतकर्तव्यं विधीयति । हिन्दुधर्मस्य चत्वारः बृहत्तमाः सम्प्रदायाः वैष्णवधर्मः, शैवधर्मः, शक्तिवादः, स्मार्टवादः च सन्ति |

हिन्दुधर्मः विश्वस्य तृतीयः बृहत्तमः धर्मः अस्ति, अत्र प्रायः १.१५ अर्बं हिन्दुजनाः सन्ति ये वैश्विकजनसंख्यायाः १५-१६% भागाः सन्ति । भारते, नेपालदेशे, मॉरिशसदेशे च हिन्दुजनानाम् अत्यधिकभागः निवसति ।   हिन्दुशब्दः सप्तसिन्धुः इति संस्कृत शब्दात् शब्दात् गृहीतः, यत् भारतस्य पाकिस्तानस्य च सीमायाः पश्चिमदिशि स्थितायाः सिन्धुनद्याः संस्कृतनाम अस्ति | Gavin Flood -इत्यस्य अनुसारं हिन्दुशब्दस्य प्रयोगः फारसीभिः सिन्धुनद्याः परं निवसतां जनानां कृते कृतः आसीत्, प्रथमस्य दारा-प्रथमस्य शिलालेखः यः ५५०–४८६ ईपू यावत् लिखितः आसीत्, सः अपि हिन्दुः जनः इति निर्दिशति ये सिन्धुनद्याः परं निवसन्ति।

अरबीभाषायां अल-हिन्द् इति पदं सिन्धुनद्याः पारं निवसतां जनान् निर्दिशति स्म ।

पश्चात् केषुचित् संस्कृतग्रन्थेषु यथा परवर्तीषु काश्मीरस्य राजतरङ्गिणीषु (हिन्दुका, c. 1450) तथा च चैतन्यचरितमृतं चैतन्यभागवतं च सहितं केषुचित् 16-तः 18 शताब्द्याः बङ्गलागौडियावैष्णवग्रन्थेषु हिन्दुपदस्य प्रयोगः अभवत् एते ग्रन्थाः हिन्दुभ्यः मुसलमानेभ्यः भेदं कुर्वन्ति स्म ये यवनाः (विदेशिनः) अथवा म्लेच्छाः (बर्बराः) इति उच्यन्ते, १६ शताब्द्याः चैतन्यचरितमृतग्रन्थः १७ शताब्द्याः भक्तमालाग्रन्थे " हिन्दुधर्म " इति वाक्यस्य प्रयोगः कृतः १८ शताब्द्याः अन्ते यूरोपीयव्यापारिणः उपनिवेशकाः च भारतीयधर्मानाम् अनुयायिनां सामूहिकरूपेण हिन्दुः इति वक्तुं आरब्धवन्तः |

परिभाषा

हिन्दुधर्मः आध्यात्मिकता -परम्परा-विषये विचारेषु विविधः अस्ति, परन्तु तस्य कोऽपि पादरी-व्यवस्था, न कोऽपि निःसंदेह-धार्मिक-अधिकारः, न कोऽपि शासक-संस्था, न भविष्यद्वादिः (भविष्यद्वादिः) न च कोऽपि बाध्यकारी पवित्रग्रन्थः हिन्दुः बहुदेववादी, सर्वेश्वरवादी, एकेश्वरवादी, एकवादी, अज्ञेयवादी, नास्तिकता वा मानवतावादी वा भवितुम् अर्हन्ति । २. हिन्दुधर्मस्य विस्तृततायाः, मुक्ततायाः च कारणात् परिभाषायाः आगमनं कठिनम् अस्ति । हिन्दुधर्मः धर्मः, धार्मिकपरम्परा, धार्मिकप्रत्ययानां समुच्चयः, "जीवनपद्धतिः" इति परिभाषितः अस्ति ।

भारतस्य तस्य संस्कृतिधर्माणां च अध्ययनं, "हिन्दुधर्मस्य" परिभाषा च उपनिवेशवादस्य हितेन, धर्मस्य पाश्चात्यसंकल्पनाभिः च आकारिता अस्ति १९९० तमे वर्षात् आरभ्य ते प्रभावाः तस्य परिणामाः च हिन्दुधर्मस्य विद्वांसः मध्ये वादविवादस्य विषयः अस्ति, भारतविषये पाश्चात्यदृष्टिकोणानां समीक्षकैः अपि तेषां कार्यभारः कृतः ।

प्रत्ययाः

हिन्दूधर्मः: परिभाषा, प्रत्ययाः, मुख्य परम्परा 
हलेबिडुनगरस्य होयसालेश्वरमन्दिरे मन्दिरस्य भित्तिफलकस्य राहतमूर्तिः, त्रिमूर्ति : ब्रह्मा, शिवः, विष्णुः च प्रतिनिधित्वं करोति |

हिन्दु-प्रत्ययेषु धर्मः (नीतिशास्त्र/कर्तव्यं), (जन्म-जीवन-मृत्यु-पुनर्जन्मयोः निरन्तरचक्रम्), कर्म (प्रत्येकस्य कर्मस्य प्रतिक्रिया भवति), मोक्षः (संसारात् मुक्तिः अथवा अस्मिन् मुक्तिः) अन्तर्भवति (किन्तु एतेषु एव सीमिताः न सन्ति) जीवनम्), विविधाः योगाः (मार्गाः अभ्यासाः वा) च।

पुरुषार्थाः (मनुष्यजीवनस्य उद्देश्याः) २.

हिन्दधर्मेन मानवजीवनस्य चत्वारि सम्यक् लक्ष्याणि वा उद्देश्यानि वा स्वीकृतानि सन्ति : धर्मः, अर्थः, कामः मोक्षः च । एते पुरुषार्थाः ।

धर्म (धर्म, नैतिकता) २.

धर्मः हिन्दुधर्मे मानवस्य महत्त्वपूर्णेषु लक्ष्येषु अन्यतमः इति मन्यते । धर्मः महत्त्वपूर्णः इति मन्यते यतोहि धर्मः एव ब्रह्माण्डस्य जीवनस्य च चालनं सम्भवं करोति, तथा च कर्तव्याः, गुणाः, "समीचीनजीवनपद्धतिः" च समाविष्टाः सन्ति हिन्दुधर्मे प्रत्येकस्य व्यक्तिस्य धार्मिककर्तव्यं, नैतिकअधिकारं, कर्तव्यं च, तथैव सामाजिकव्यवस्थां, सम्यक् आचरणं, सद्गुणं च सक्षमं कुर्वन्ति व्यवहाराः अपि अन्तर्भवन्ति ।


महाभारते, श्रीकृष्णः कथयति यत् धर्म एव इद-लोक-परलोक-प्रकरणयोः धारयति। (म.भा. १२.११०.११) इति । सनातनशब्दस्य अर्थः शाश्वतः, बारहमासी, सदा वा ; तथा च सनातनधर्म इत्यर्थः स एव धर्मः यस्य न आदिः न अन्त्यः ।

अर्थ (जीविका, धन) २.

अर्थः हिन्दुधर्मे जीवनस्य द्वितीयः लक्ष्यः अस्ति यस्य अर्थः अस्ति आजीविकायाः कृते धनस्य अन्वेषणं, आर्थिकसमृद्धिः च । अस्मिन् राजनैतिकजीवनं, कूटनीतिः, भौतिककल्याणं च अन्तर्भवति । अर्थे सर्वाणि "जीवनसाधनानि", क्रियाकलापाः, संसाधनाः च समाविष्टाः सन्ति येन सः यस्मिन् अवस्थायां भवितुं इच्छति, धनं, करियरं, आर्थिकसुरक्षा च अर्थस्य उद्देश्यं हिन्दुधर्मे मानवजीवनस्य महत्त्वपूर्णं लक्ष्यं मन्यते ।

कामः (इन्द्रियसुखम्)

काम ( Sanskrit, Pali ; Devanagari : काम) इत्यस्य अर्थः इच्छा, इच्छा, रागः, इन्द्रियाणां सुखम्, जीवनस्य, स्नेहस्य, प्रेमस्य वा भोगः, यौन-अर्थैः सह वा विना वा । हिन्दुधर्मे धर्म-अर्थ-मोक्ष-त्यागं विना कामं मानवजीवनस्य महत्त्वपूर्णं स्वस्थं च लक्ष्यं मन्यते ।

मोक्षः (मुक्तिः, संसारविमोचनम्)

मोक्षः अथवा मुक्तिः इति हिन्दुधर्मे परमं, महत्त्वपूर्णं लक्ष्यम् अस्ति । एकस्मिन् विद्यालये मोक्षस्य अर्थः शोक-दुःख-संसार-मुक्तिः (जन्म-पुनर्जन्म-चक्रम्) । अन्येषु हिन्दुधर्मस्य विद्यालयेषु, यथा एकात्मकः, मोक्षस्य अर्थः आत्मसाक्षात्कारः,"समग्रं ब्रह्माण्डं आत्मरूपेण साक्षात्कारः" इति ।

कर्म संसारश्च

कर्म इत्यस्य अर्थः कर्म, कार्यम्, कर्म वा, तथा च वैदिकः कार्यकारणसिद्धान्तः अपि" सिद्धान्तः (१) कारणतायाः संयोजनः अस्ति यः नैतिकः अनैतिकः वा भवितुम् अर्हति; (२) नैतिकता, अर्थात् शुभं वा दुष्टं वा कर्मणां परिणामः भवति; तथा (३) पुनर्जन्म। कर्मसिद्धान्तस्य अर्थः ''सम्प्रति पुरुषस्य यः कोऽपि अनुभवः अस्ति सः तस्य/तस्याः पूर्वकार्यस्य कारणेन एव'' इति । एतानि कार्याणि कस्यचित् व्यक्तिस्य वर्तमानजीवने, अथवा केषुचित् हिन्दुधर्मस्य विद्यालयेषु तस्य पूर्वजीवने क्रियाः भवितुम् अर्हन्ति । जन्मजीवनमृत्युपुनर्जन्मचक्रमिदं संसार उच्यते । मोक्षद्वारा संसारात् मुक्तिः स्थायिसुखं शान्तिं च सुनिश्चितं करोति इति मन्यते । हिन्दुशास्त्राणि उपदिशन्ति यत् भविष्यं वर्तमानकर्मणा अस्माकं पूर्वकर्मणां च उपरि निर्भरं भवति।

मोक्षः

जीवनस्य परमं लक्ष्यं,हिन्दुधर्मानुसारं मोक्षः, निर्वाणः वा समाधिः, परन्तु भिन्नभिन्नविद्यालयेषु भिन्नभिन्नरूपेण अवगम्यते। यथा अद्वैतवेदान्तः कथयति यत् मोक्षप्राप्त्यनन्तरं व्यक्तिः स्वस्य "आत्मं, आत्मानं" ज्ञात्वा ब्रह्मणा सह एकत्वेन परिचययति। द्वैत (द्वैतवादी) विद्यालयानाम् अनुयायिनः,मोक्षप्राप्त्यनन्तरं व्यक्तिः ब्रह्माद् भिन्नं किन्तु ब्रह्मणा अत्यन्तं समीपस्थं "आत्मा, आत्मनः" परिचयं करोति, मोक्षप्राप्त्यनन्तरं लोके (उच्चतरविमानेषु) अनन्तकालं यापयिष्यति इति वदन्ति। हिन्दुधर्मस्य ईश्वरवादीविद्यालयाणाम् अनुसारं मोक्षः संसारात् मुक्तिः अस्ति, यदा तु एकात्मकविद्यालयादिषु अन्येषु विद्यालयेषु वर्तमानजीवने मोक्षः सम्भवः, मनोवैज्ञानिकः अवधारणा च अस्ति

ईश्वरस्य अवधारणा

हिन्दुधर्मः विविधः अस्ति तथा च हिन्दुधर्मे एकेश्वरवादः, बहुदेववादः, सर्वेश्वरवादः, सर्वेश्वरवादः, पाण्डेवादः, एकवादः, नास्तिकवादः इत्यादयः सन्ति; मूलतः व्यक्तिनां चयनस्य उपरि निर्भरं भवति अतः एव कदाचित् हिन्दुधर्मः हेनोथिस्टिकः इति निर्दिश्यते (अर्थात् अन्येषां अस्तित्वं स्वीकृत्य एकस्य देवस्य भक्तिः सम्मिलितः भवति), परन्तु एतादृशः कोऽपि पदः समाप्तः भवति सामान्यीकरणम् ।   हिन्दुजनाः मन्यन्ते यत् सर्वेषां जीवानां आत्मा भवति । प्रत्येकस्य जीवस्य एषः आत्मा वा सच्चः "आत्मा" आत्मनः उच्यते । आत्मा नित्यः इति मन्यते । हिन्दुधर्मस्य एकात्मक/पैन्थवादी ( अद्वैतवादी ) धर्मशास्त्राणाम् अनुसारं (यथा अद्वैतवेदान्तविद्यालयः ) अयं आत्मनः ब्रह्मणः अस्पष्टः अस्ति | जीवनस्य लक्ष्यं अद्वैतविद्यालयानुसारं आत्मनः परमात्मनः समानः, सर्वेषु सर्वेषु च परमात्मा वर्तते, सर्वं जीवनं परस्परं सम्बद्धं भवति, सर्वजीवने एकत्वं च अस्ति इति अवगन्तुं भवति। द्वैतवादी विद्यालयाः (द्रष्टव्यम् द्वैतं भक्तिं च ) ब्रह्मणः व्यक्तिगतात्मनाभ्यां पृथक् परमात्मत्वेन पश्यन्ति। विष्णुः, ब्रह्मा, शिवः, शक्तिः वा, सम्प्रदायानुसारेण नानारूपेण परमात्मनः पूजयन्ति | ईश्वरः ईश्वरः, भगवान्, परमेश्वरः, देवदुः अथवा देवी इति उच्यते, एतेषां पदानाम् अर्थाः हिन्दुधर्मस्य विभिन्नेषु विद्यालयेषु भिन्नाः सन्ति । देवी इत्यस्य उपयोगः सामान्यतया स्त्रीदेव्याः निर्णायकत्वेन भवति ।

हिन्दुशास्त्रेषु देवाः (अथवा devī देवी; हिन्दीभाषायां देवस्य पर्यायरूपेण प्रयुक्ता देवता) इति devatā उल्लेखः भवति, यस्य आङ्ग्लभाषायां अर्धदेवाः स्वर्गजीवाः वा इति अर्थः भवति देवाः हिन्दुसंस्कृतेः अभिन्नः भागाः सन्ति तथा च कलायां, वास्तुकलायां, प्रतिमानां माध्यमेन च चित्रिताः सन्ति, तेषां विषये कथाः शास्त्रेषु विशेषतः भारतीयमहाकाव्येषु पुराणेषु च सम्बद्धाः सन्ति ते तु प्रायः ईश्वरात्, व्यक्तिगतदेवात् भिन्नाः भवन्ति, अनेके हिन्दुः ईश्वरस्य एकस्मिन् विशेषे अभिव्यक्तौ स्वस्य iṣṭa devatā, अथवा चयनित आदर्शत्वेन पूजयन्ति विकल्पः व्यक्तिगतप्राधान्यस्य, प्रादेशिकपारिवारिकपरम्पराणां च विषयः अस्ति । [note 9] देवानां बहुलं ब्रह्मव्यक्तित्वेन स्मृतम्। [note 10]

मुख्य परम्परा

हिन्दूधर्मः: परिभाषा, प्रत्ययाः, मुख्य परम्परा 
एकं गणेशकेन्द्रितं पंचायतनं ("पञ्चदेवताः", स्मार्तपरम्परातः): गणेशः (केन्द्रे) शिव (ऊर्ध्ववाम), देवी (ऊर्ध्वदक्षिण), विष्णु (नीचे वाम) तथा सूर्य (नीचे दक्षिण) सह। एतेषां सर्वेषां देवानाम् अपि पृथक् पृथक् सम्प्रदायाः सन्ति ।

हिन्दुधर्मस्य केन्द्रीयसिद्धान्ताधिकारः नास्ति तथा च हिन्दुजनाः कस्यापि सम्प्रदायविशेषस्य परम्परायाः वा भवितुं दावान् न कुर्वन्ति । हिन्दुधर्मे चत्वारः प्रमुखाः सम्प्रदायाः सन्ति : वैष्णवधर्मः, शैवधर्मः, शक्तिधर्मः तथा स्मार्टधर्मः । २.

वैष्णवधर्मः विष्णु तस्य अवतारं च कृष्णरामादिकं पूजयति परम्परा अस्ति । अस्य सम्प्रदायस्य जनाः सामान्यतया अतपस्विनः, मठवासिनः सन्ति । एतेषु प्रथासु सामुदायिकनृत्यं, कीर्तनस्य भजनस्य च गायनम्, ध्वनिसङ्गीतं च केषाञ्चन मनसि ध्यानात्मका आध्यात्मिकशक्तिः इति मन्यते

शैवधर्मः शिवस्य विषये केन्द्रितः परम्परा अस्ति | शैवाः तपस्वीव्यक्तिवादं प्रति अधिकं आकृष्टाः सन्ति, अस्य अनेकाः उपविद्यालयाः सन्ति । तेषां अभ्यासेषु भक्तिशैलीभक्तिः अन्तर्भवति परन्तु ते अद्वैतं योगं च इत्यादिषु दर्शनशास्त्रेषु झुकन्ति स्म । २. केचन शैवाः मन्दिरेषु पूजां कुर्वन्ति, परन्तु केचन योगं कुर्वन्ति, अन्तः शिवेन सह एकतां प्राप्तुं प्रयतन्ते। शैवः देवं अर्धपुरुषं, अर्धं स्त्री, पुरुष-स्त्री-सिद्धान्तयोः ( अर्धनारीश्वर ) इति कल्पयन्ति । शैवधर्मः शक्तिवादेन सह सम्बद्धः अस्ति, यत्र शक्तिः शिवपत्नीरूपेण दृश्यते। शैवधर्मः मुख्यतया हिमालयस्य उत्तरे काश्मीरतः नेपालपर्यन्तं, दक्षिणभारते च प्रचलति ।

शक्तिधर्मस्य केन्द्रं शक्तिः अथवा देवीः ब्रह्माण्डमातृरूपेण देवीपूजने अस्ति, तथा च भारतस्य ईशानपूर्वीयराज्येषु यथा असम - बङ्गाल -देशेषु मुख्यतया पूज्यते देवी यथा सौम्यतररूपेण चित्रिता यथा पार्वती, शिवपत्नी; अथवा, कलिदुर्गादीनि योद्धा देवी इति . सामुदायिक-उत्सवेषु उत्सवाः सन्ति, येषु केषुचित् शोभायात्राः, समुद्रे अन्येषु वा जलनिकायेषु मूर्तिविसर्जनं च भवति ।

स्मार्टिज्म शिव, विष्णु, शक्ति, गणेश, सूर्य, स्कन्द इत्यादीनां सर्वेषां प्रमुखानां हिन्दुदेवतानां पूजां कुर्वन्ति । स्मार्तपरम्परायाः विकासः हिन्दुधर्मस्य (प्रारम्भिक) शास्त्रीयकालस्य सामान्ययुगस्य आरम्भस्य परितः अभवत्, यदा हिन्दुधर्मः ब्राह्मणधर्मस्य स्थानीयपरम्पराणां च अन्तरक्रियायाः उद्भूतः अभवत् स्मार्तपरम्परा अद्वैत वेदान्तस्य सदृशी एव अस्ति, आदिशङ्करं च तस्य संस्थापकं वा सुधारकं वा मन्यते, यः ईश्वर-गुणयुक्तस्य (सगुणब्रह्मस्य) पूजां अन्ततः ईश्वर-रहित-साक्षात्कारं प्रति यात्रा इति मन्यते स्म । गुण (निर्गुण ब्रह्म, आत्मन, आत्मज्ञान)। २.

हिन्दू ग्रन्थ

हिन्दुग्रन्थः विश्वस्य प्राचीनतमः अस्ति, संस्कृते तमिलभाषायां च लिखितः आसीत् । प्राचीनतमः ग्रन्थः ऋग्वेदः अस्ति यः प्रायः ४००० वर्षपुराणः अस्ति । हिन्दुग्रन्थाः द्विधा विभक्तुं शक्यन्ते- १.

  • श्रुतिः (यत् श्रूयते) २.
  • स्मृतिः (यत् स्मृतं भवति) २.

श्रुतिः

श्रुतिः अथवा श्रुतिः (IAST: Śruti ; IPA/Sanskrit: [ʃrut̪i]) इत्यस्य संस्कृते अर्थः "यत् श्रूयते" हिन्दुधर्मस्य केन्द्रीयविधानं समाहिताः एतेषु प्राचीनधर्मग्रन्थेषु तस्य चतुर्विधसंलग्नग्रन्थसहिताः चत्वारः वेदाः समाविष्टाः सन्ति - संहिता, ब्राह्मण, आरण्यक तथा प्रारम्भिक उपनिषद

स्मृति

स्मृति (संस्कृत: ह, IAST: Smṛti ), अर्थात् "यत् स्मर्यते" हिन्दुग्रन्थानां निकायः । स्मृतिः ते ग्रन्थाः आसन् ये स्मर्यन्ते स्म, मुखेन पुस्तिकातः पुस्तिकायां च प्रसारिताः आसन्। स्मृतिः (महाभारतं रामायणं च), धर्मसूत्रधर्मशास्त्रं (स्मृतिशास्त्रं वा), अर्थशास्त्रं, पुराणं, काव्यं वा काव्यसाहित्यं वा अन्तर्भवति ।

उत्सवाः

सम्पूर्णे विश्वे किन्तु मुख्यतया भारते नेपालदेशे च अनेके हिन्दुपर्वणि आचर्यन्ते | एतेषु उत्सवेषु पूजा, देवताप्रवेशः, उपवासः, संस्कारः, मेला, दानं, उत्सवः, पूजा इत्यादयः सन्ति । उत्सवाः मुख्यतया हिन्दुपौराणिककथानां घटनाः, ऋतुपरिवर्तनं, सौरमण्डले परिवर्तनं च आनन्दयन्ति । विभिन्नाः सम्प्रदायाः भिन्न-भिन्न-पर्व-उत्सवम् आचरन्ति किन्तु दीपावली, होली, शिवरात्रि, रक्षाबन्धन, जन्माष्टमी इत्यादयः उत्सवाः बहुसंख्यकाः हिन्दुजनाः आचरन्ति ।

इतिहास

आवधिकीकरण

हिन्दुधर्मः निम्नलिखितयुगेषु विभक्तः भवितुम् अर्हति

  • पूर्ववैदिकधर्माः (पूर्व-इतिहासः तथा सिन्धु-उपत्यका सभ्यता; प्रायः १५०० ईपू यावत्);
  • वैदिक काल (लगभग १५००–५०० ई.पू.);
  • "द्वितीय शहरीकरण" (लगभग ५००–२०० ईपू);
  • शास्त्रीय हिन्दू धर्म (लगभग २०० ईसा पूर्व-११०० ई.);[टिप्पणी २०]
  • पूर्व-शास्त्रीय हिन्दू धर्म (लगभग २०० ईसा पूर्व-३०० ई.);
  • "स्वर्णयुग" (गुप्त साम्राज्य) (लगभग ३२०-६५० ई.);
  • उत्तर-शास्त्रीय हिन्दू धर्म - पुरानी हिन्दू धर्म (लगभग 650–1100 ई.);
  • इस्लाम एवं हिन्दू धर्म के सम्प्रदाय (लगभग १२००–१७०० ई.);
  • आधुनिक हिन्दू धर्म (c. 1800 तः)।

चित्रम्

हिन्दूधर्मः: परिभाषा, प्रत्ययाः, मुख्य परम्परा 
पशुपतिमुद्रा, सिन्धु उपत्यका सभ्यता

हिन्दुधर्मस्य उत्पत्तिः अज्ञाता अस्ति किन्तु हिन्दुधर्मस्य प्रारम्भिकाः लेशाः मेसोलिथिककालात् आगच्छन्ति यथा ३०,००० ईपू वा ततः अधिककालस्य, [note 11] तथा च नवपाषाणकालस्य भीम्बेत्का-शिला -आश्रयस्य शिलाचित्रम् इत्यादिषु स्थलेषु [note 12] केचन धार्मिकप्रथाः ४००० ईपू वर्षे उत्पन्नाः इति गणयितुं शक्यन्ते । अद्यापि अनेके आदिवासीधर्माः सन्ति, यद्यपि तेषां व्यवहाराः प्रागैतिहासिकधर्मानाम् सदृशाः न भवन्ति ।

वर्णः

एकस्य मतस्य अनुसारं पश्चात् आङ्ग्लशासने जातिव्यवस्थायां परिणतं वर्णं दर्शयति यत् प्रत्येकं व्यक्तिं स्वस्य धर्मं, अथवा नियतमार्गं अनुसृत्य अनेकेषां कियत् प्रबलं भावः आसीत् अनेके हिन्दुजनाः वदन्ति यत् एतत् धर्मस्य यथार्थार्थस्य विरुद्धं गच्छति। तथापि हिन्दुसमाजस्य वर्णस्य महती भूमिका अस्ति । इदं पश्चात् परिवर्तनं यतः भारतस्य ब्रिटिशशासनेन जातिव्यवस्था अनुग्रहं त्यक्त्वा भारतस्य स्वातन्त्र्यानन्तरं अवैधं जातम्।

मन्दिराणि

पूजा (पूजा) मन्दिर (मन्दिर) मध्ये भवति। मन्दिराणां आकारः लघुग्रामतीर्थस्थानात् बृहत्भवनपर्यन्तं भित्तिभिः परितः भवति । जनाः कदापि मन्दिरं गत्वा प्रार्थनां कर्तुं भजनेषु (धार्मिकगीतेषु) भागं ग्रहीतुं च शक्नुवन्ति । हिन्दुजनाः अपि गृहे एव पूजां कुर्वन्ति, प्रायः देवविशेषाणां तीर्थं युक्तं विशेषकक्षं भवति ।

भारते मन्दिरनिर्माणं प्रायः २००० वर्षपूर्वं प्रारब्धम् । इष्टकाकाष्ठनिर्मितानि प्राचीनतमानि मन्दिराणि अधुना नास्ति । पश्चात् पाषाणः प्राधान्ययुक्तः पदार्थः अभवत् । मन्दिरेषु हिन्दुधर्मस्य संस्कारयज्ञस्य वैदिकधर्मात् भक्तिधर्मे अथवा व्यक्तिगतदेवतायाः प्रति प्रेमभक्तिधर्मे संक्रमणं भवति स्म । मन्दिरनिर्माणं पूजाविधिः च आगमनामकैः प्राचीनसंस्कृतशास्त्रैः नियन्त्रिता अस्ति, येषु अनेकाः सन्ति, येषु व्यक्तिगतदेवतानां विषयः अस्ति । भारतस्य विभिन्नेषु भागेषु मन्दिरेषु वास्तुकला, संस्कारः, संस्कारः, परम्परा च पर्याप्ताः भेदाः सन्ति । मन्दिरस्य संस्काराभिषेककाले सार्वभौमिकस्य सर्वव्यापी ब्रह्मणः सान्निध्यं मन्दिरस्य मुख्यशिलादेवतायां, संस्कारद्वारा, आह्वानं भवति, तस्मात् देवता मन्दिरं च पवित्रं दिव्यं च भवति

पूजायाः वैकल्पिकसंस्कृतयः

भक्ति (भक्ति) विद्यालयस्य नाम हिन्दुपदात् गृहीतम् यत् ईश्वरस्य प्रियः पिता, माता, बालकः, अथवा यः कोऽपि सम्बन्धः भक्तस्य हृदये आकर्षणं प्राप्नोति इति रूपेण आनन्ददायकं, निःस्वार्थं, अभिभूतं च प्रेमं सूचयति। भक्तिदर्शनं व्यक्तिगतरूपेण सार्वभौमिकदेवत्वस्य उपयोगं कर्तुं प्रयतते, यत् भारते एतावता देवदेवतानां प्रसारं व्याख्यायते, प्रायः लघुप्रदेशानां वा जनानां समूहानां एकैकप्रवृत्तिं प्रतिबिम्बयति योगस्य, संयोगस्य वा रूपत्वेन दृष्टं ईश्वरे अहङ्कारं विलीतुं प्रयतते, यतः शरीरस्य आत्मत्वेन सीमितचित्तस्य च चेतना आध्यात्मिकसाक्षात्कारे विभाजनकारकत्वेन दृश्यते मूलतः ईश्वरः एव सर्वपरिवर्तनं प्रभावितं करोति, यः सर्वेषां कार्याणां स्रोतः अस्ति, यः भक्तस्य माध्यमेन प्रेम प्रकाशरूपेण च कार्यं करोति। भक्तस्य 'पापानि' दुष्कृतानि च स्वेच्छया पतन्ति इति कथ्यन्ते, भक्तः संकुचितः, सीमितता अपि अतिक्रान्तवती, ईश्वरप्रेमद्वारा। भक्ति -आन्दोलनैः आस्थायाः तीव्र-अभिव्यक्तिः, भारतस्य भावनात्मक-दार्शनिक-आवश्यकतानां प्रति प्रतिक्रियाशीलता च हिन्दुधर्मस्य कायाकल्पः अभवत् । तेषां प्रभावः प्राचीनकालात् एव हिन्दुप्रार्थना-संस्कारयोः परिवर्तनस्य महती तरङ्गः अभवत् इति सम्यक् वक्तुं शक्यते ।

हिन्दुपरम्परायां ईश्वरप्रेमस्य अभिव्यक्तिं कर्तुं सर्वाधिकं लोकप्रियं साधनं पूजा, अथवा संस्कारभक्तिः अभवत्, यत्र बहुधा मन्त्ररूपेण ध्यानप्रार्थनायाः गायनस्य वा जपस्य वा सह मूर्तेः (प्रतिमायाः) साहाय्यस्य उपयोगः भवति

भजन (मुख्यतया १४-१७ शताब्द्याः लिखितम्), कीर्तनम् (स्तुतिः), आर्तिः (वैदिक-अग्नि-संस्कारस्य छानितं रूपं) च इति भक्तिगीतानि कदाचित् पूजा-प्रदर्शनेन सह गाय्यन्ते भक्तिस्य एषा अपेक्षया जैविकव्यवस्था प्रतीकात्मकमाध्यमेन व्यक्तिं ईश्वरेण सह सम्बद्धतां प्राप्तुं साहाय्यं कर्तुं प्रयतते। उच्यते तु भक्तः, ईश्वरेण सह वर्धमानेन सम्बन्धेन अन्ते सर्वं बाह्यरूपं परिहरितुं समर्थः भवति, सत्ये अविभेदितप्रेमस्य आनन्दे सर्वथा निमग्नः भवति।

समग्रतया भक्तिस्य परिणामः अभवत् यत् भक्तिसाहित्यस्य, संगीतस्य, कलानां च समूहः अभवत् यत् विश्वं समृद्धं कृतवान्, भारतं च नवीनं आध्यात्मिकं प्रेरणाम् अयच्छत्, अनावश्यकसंस्कारं, कृत्रिमसामाजिकसीमान् च परिहरन् अधिकार्थं भक्तियोगं पश्यन्तु।

तांत्रिवादः

अत्यन्तं प्रसिद्धस्य पाश्चात्य तांत्रिकविद्वानस्य सर जॉन् वुड्रोफ् (छद्मनाम आर्थर अवलोन्) इत्यस्य मते : "भारतीयतन्त्राः ये बहुसंख्याकाः सन्ति, ते कलियुगस्य शास्त्रस्य (शास्त्रस्य) निर्माणं कुर्वन्ति, तथा च वर्तमानस्य व्यावहारिकस्य च रूढिवादस्य विशालः स्रोतः सन्ति हिन्दू धर्म'। तन्त्रशास्त्रं वस्तुतः तस्य ऐतिहासिकः उत्पत्तिः यत्किमपि भवतु, तस्य युगस्य आवश्यकतानां पूर्तये प्रचारितः वैदिककर्मकाण्डस्य विकासः अस्ति। शिवः कथयति- 'कलियुगस्य पुरुषाणां हिताय, ऊर्जाहीनानां, स्वभक्षकभोजनाश्रितानां च कौलसिद्धान्तः शुभ! दीयते' (अध्यायः. IX., श्लोक 12)। अतः तन्त्रं प्रति पश्यितव्यं यत् यदि वयं संस्कारं, योगं, साधनं च सर्वविधं सम्यक् अवगच्छामः, तथैव सामान्यसिद्धान्ताः येषां एते अभ्यासाः केवलं वस्तुनिष्ठाभिव्यक्तिः एव सन्ति। (सर जॉन वुड्रोफ् इत्यस्य "महानिर्वाणतन्त्रम्" इत्यस्य अनुवादस्य परिचयः । ) ९.

" तन्त्र " इति शब्दस्य अर्थः "प्रबन्धः" अथवा "निरन्तरता" अस्ति, तथा च विभिन्नेषु रहस्यमय-गूढ-चिकित्सा-वैज्ञानिक-ग्रन्थेषु अपि च तेषु प्रयुक्तः भवति, येषां विषये वयम् अधुना "तान्त्रिक" इति मन्यामहे अधिकांशं तन्त्राणि मध्ययुगस्य अन्ते लिखितानि, हिन्दुब्रह्माण्डविज्ञानात् योगात् च उद्भूताः |

हिन्दू धर्म में महत्वपूर्ण प्रतीकवाद एवं विषय

अनेकाः हिन्दुजनाः जीवनस्य आदरात् शाकाहारिणः (मांसम् न खादन्ति) सन्ति । अद्यतनस्य हिन्दुजनसंख्यायाः प्रायः ३०% भागः, विशेषतः दक्षिणभारते रूढिवादीसमुदायेषु, गुजरात इत्यादिषु कतिपयेषु उत्तरराज्येषु, उपमहाद्वीपस्य परितः अनेकेषु ब्राह्मणक्षेत्रेषु च शाकाहारी अस्ति[उद्धरणं वाञ्छितम्] ]

अधिकांशः हिन्दुः ये मांसं खादन्ति ते गोमांसम् न खादन्ति | केचन चर्म- उत्पादानाम् अपि उपयोगं न कुर्वन्ति । एतत् अधिकतया यतोहि अनेके हिन्दुजनाः सर्वविधदुग्धजन्यपदार्थानाम्, क्षेत्राणां कृषेः, उर्वरकस्य कृते इन्धनस्य च कृते गोम् एतावत् अधिकं अवलम्बितवन्तः यत् मानवतायाः इच्छुकः 'परिचर्याकर्ता' इति तस्याः स्थितिः प्रायः मातृरूपत्वेन परिचययितुं वर्धिता एवं यद्यपि अधिकांशः हिन्दुः गों न पूजयति, वेदस्य लेखनस्य बहुकालानन्तरं गोमांसभक्षणस्य नियमाः अपि उत्पन्नाः, तथापि हिन्दुसमाजस्य अद्यापि तस्य सम्माननीयं स्थानं वर्तते कृष्णः गोविन्दः (गोपालकः) गोपालः (गोपालकः) च इति उच्यते, शिवस्य परिचारकः नन्दी, वृषभः। शाकाहारस्य तनावेन (यस्य अनुसरणं प्रायः धार्मिकदिनेषु विशेषेषु वा मांसभक्षकहिन्दुभिः अपि भवति) गोस्य पवित्रस्वभावेन च भारतस्य अधिकांशेषु पवित्रनगरेषु क्षेत्रेषु च मांसविक्रयणं प्रतिबन्धः अस्ति इति न आश्चर्यम्- उत्पादाः तथा च हिन्दुषु न केवलं विशिष्टप्रदेशेषु, अपितु सम्पूर्णे भारते गोवधस्य प्रतिबन्धं कर्तुं आन्दोलनं वर्तते .

हिन्दुजनाः अनेकानां प्रतीकानाम्, चिह्नानां च प्रयोगं कुर्वन्ति । हिन्दुभिः प्रयुक्तौ महत्त्वपूर्णौ प्रतीकौ " औं " तथा " स्वस्तिक (हिन्दुधर्म) " इति ।

लोकप्रत्ययस्य विपरीतम् अभ्यासितः हिन्दुधर्मः न बहुदेववादी अस्ति न च कठोररूपेण एकेश्वरवादी अस्ति . हिन्दुभिः पूजिताः विविधाः हिन्दुदेवाः अवताराः च एकस्य सत्यस्य भिन्नरूपाः इति अवगम्यन्ते, कदाचित् केवलं देवात् परं निराकारं दिव्यभूमिं ( ब्रह्म ) च दृश्यन्ते, सदृशं किन्तु एकवादं प्रति सीमितं न, अथवा एकेश्वरसिद्धान्तवत् एकेश्वरसिद्धान्तवत् विष्णुः शिवः वा .

एकस्रोतं निराकारं (निर्गुणब्रह्म, गुणरहितं) वा व्यक्तिगतदेवं (सगुणब्रह्म, गुणसहितम्) इति विश्वासं कुर्वन्तः वा, हिन्दुजनाः अवगच्छन्ति यत् एकसत्यं भिन्नजनानाम् भिन्नं दृश्यते हिन्दुधर्मः भक्तान् स्वस्य चयनितदेवतायाः (इष्टदेवता) सह देवस्य वा देवीरूपेण वा व्यक्तिगतसम्बन्धस्य वर्णनं विकासं च कर्तुं प्रोत्साहयति ।

यद्यपि केषुचित् जनगणनासु विष्णुस्य ( वैष्णवः इति नाम्ना प्रसिद्धाः) एकस्य रूपस्य वा अन्यस्य वा उपासकाः ८०%, शिवस्य ( शैवाः इति उच्यन्ते ) शक्तिः च शेषं २०% इति मन्यन्ते तथापि एतादृशाः आँकडा: सम्भवतः भ्रामकाः सन्ति हिन्दुनां बहुसंख्यकं सत्यस्य एकस्यैव प्रिज्मस्य विविधरूपरूपेण अनेकदेवताः पूजयति । अत्यन्तं लोकप्रियेषु विष्णुः ( कृष्णः वा रामः वा ), शिवः, देवी (माता यावन्तः महिलादेवताः, यथा लक्ष्मी, सरस्वती, काली, दुर्गा च ), गणेशः, स्कन्धः, हनुमानः

उक्तदेवतानां पूजा प्रायः चित्राणां वा प्रतिमानां ( मूर्ती ) साहाय्येन भवति ये स्वयं ईश्वरः न अपितु भक्तस्य चेतनायाः नालीः इति उच्यन्ते, मानवात्मनः कृते चिह्नाः ये प्रेमस्य भव्यतायाः च अकथनीयस्य असीमस्य च स्वरूपस्य सूचकाः सन्ति ईश्वरस्य . ते महत्तरस्य सिद्धान्तस्य प्रतीकाः, प्रतिनिधित्वं कुर्वन्ति, कदापि अवधारणा वा सत्ता वा इति न कल्प्यन्ते । एवं हिन्दुप्रतिमापूजा मूर्तिपूजायाः एकः रूपः अस्ति, यस्मिन् प्रतीकाः ईश्वरत्वस्य कथितसिगिल्रूपेण पूज्यन्ते, मूर्तिपूजायाः विरुद्धम्, यः आरोपः प्रायः हिन्दुषु (भ्रष्टतया) आरोपितः भवति अस्य पूजारूपस्य अधिकविवरणार्थं मूर्तिः पश्यन्तु ।

हिन्दुजनाः अनेकाः प्रार्थनाः, शब्दसमूहः च प्रयुञ्जते । केचन शब्दसमूहाः मन्त्राः इति उच्यन्ते | एते शब्दाः वक्तुः गहनतरं एकाग्रतां अवगमनं च ददति इति उच्यते, एवं ब्रह्मसमीपं गच्छति . ओं औं वा इति प्रसिद्धः मन्त्रः | ब्रह्मस्य प्रतीकं भवति, प्रायः अनेकेषु प्रार्थनासु उद्घाटनशब्दः भवति । मन्त्रस्य सम्यक् उच्चारणार्थं शनैः शनैः, गभीरस्वरं च वक्तव्यम् ।

भारतस्य, मॉरीशसस्य, नेपालस्य च राष्ट्रेषु तथा च इन्डोनेशियादेशस्य बालीद्वीपे हिन्दुजनाः अधिकाः सन्ति, ये जनाः हिन्दुः न सन्ति । एतेषु राष्ट्रेषु विशेषतया नेपाल - भारतयोः हिन्दुधर्मः अतीव लोकप्रियः अस्ति । एतेषु देशेषु अनेके हिन्दुः अपि सन्ति : १.

पूर्वसोवियतसङ्घस्य देशेषु विशेषतः रूस - पोलैण्ड् -देशयोः अपि प्रबलाः हिन्दुसमुदायाः सन्ति । इन्डोनेशियादेशस्य जावा, सुलावेसी, सुमात्रा, बोर्नियो इत्यादिद्वीपेषु अपि बृहत्देशीयाः हिन्दुजनसंख्याः सन्ति । अस्य योगधारायां हिन्दुधर्मः सम्पूर्णे विश्वे अपि अधिकं प्रसारितः अस्ति यत्र केवलं अमेरिकादेशे ३० मिलियनं (अमेरिकनजनसंख्यायाः कृते एकप्रतिशतात् न्यूनं ३० मिलियनं न भवितुम् अर्हति) हिन्दुजनाः सन्ति

सन्दर्भाः

टिप्पणियाँ

जालटिप्पणयः

अग्रे पठनम्

  • चोपड़ा, आर एम, "हिन्दू धर्म आज", कोलकाता, 2009.
  • मिश्र, पंकज। "हिन्दुस्य आविष्कारः।" अक्ष पत्रिका 2 (2004).

अन्ये जालपुटाः

Tags:

हिन्दूधर्मः परिभाषाहिन्दूधर्मः प्रत्ययाःहिन्दूधर्मः मुख्य परम्पराहिन्दूधर्मः हिन्दू ग्रन्थहिन्दूधर्मः उत्सवाःहिन्दूधर्मः इतिहासहिन्दूधर्मः वर्णःहिन्दूधर्मः मन्दिराणिहिन्दूधर्मः पूजायाः वैकल्पिकसंस्कृतयःहिन्दूधर्मः हिन्दू धर्म में महत्वपूर्ण प्रतीकवाद एवं विषयहिन्दूधर्मः सन्दर्भाःहिन्दूधर्मः टिप्पणियाँहिन्दूधर्मः जालटिप्पणयःहिन्दूधर्मः अग्रे पठनम्हिन्दूधर्मः अन्ये जालपुटाःहिन्दूधर्मःउपनिषद्दक्षिणजम्बुद्वीपःधर्मशास्त्रप्रविभागःनेपालदेशःभगवद्गीताभारतम्योगःवेदःवैदिकी संस्कृतिःसिन्धुसंस्कृतिःहिन्दुदेवालयः

🔥 Trending searches on Wiki संस्कृतम्:

चक्रवातःसंस्कृतवर्णमालाशिल्पकला५२७भारतीय उपमहाद्वीपः३२हङ्गरीनदीव्याकरणग्रन्थाः१८०४राबर्ट २विश्वकोशःवेस्‍ट वर्जिनियाट्विटरक्रीडा४४५महाकाव्यम्विकिमीडिया3.26 भुवनज्ञानम् सूर्ये संयमात्शुक्लकृष्णे गती ह्येते...जैनधर्मःसंस्कृतद्वादशज्योतिर्लिङ्गानिदण्डीटोर्रे देल ग्रेकोभासः१७४३डेविड् वुडार्ड्वाल्मीकिःउद्भटः९०८१५०९६३३महाभाष्यम्बेलीजपरावर्तनम् (भौतविज्ञानम्)मन्वन्तरम्चम्पादेशःराजनीतिःअजःजावाशिल्पविद्याविपाशाब्रह्मार्पणं ब्रह्म हविः...त्रेविजोवेत्रःकमल् हासन्वेदान्तःअभिनवगुप्तः२६ मार्चइन्डियानापोलिस्२२ जून२४ मईमनुस्मृतिःफ्रेञ्चभाषापुराणम्कोमोबोलोन्यावामनपुराणम्विनायक दामोदर सावरकरमनमोहन सिंह२ जनवरीसन्तदास काठियाबाबाकोशातकीगुग्लिमो मार्कोनीएलेन ट्यूरिंग२४ दिसम्बरचीनदेशः🡆 More