ढ्

अस्य उच्चारणस्थानंमूर्धा अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य चतुर्थः वर्णः । महाप्राणवर्णः अयम् ।कादयो मावसानाः स्पर्शाः । ऋटुरषाणां मूर्धा -सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ढ्
ढ् कारः
उच्चारणम्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

२४८देवनागरीतुर्कीमिलानोहृदयम्१४०५लन्डन्९२५आदिशङ्कराचार्यः१७ दिसम्बरहिन्दूदेवताःउत्तररामचरितम्जलमालिन्यम्११९हिन्द-आर्यभाषाःएनचेदीसांख्ययोगःओशीनियानरेन्द्र मोदीविक्रमोर्वशीयम्ज्ञानविज्ञानयोगः१०१५वृकः१०५८सुन्दरसीजून १०१७०७भारतीयसंस्कृतिःकिलोग्राम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)इतिहासः८५९ज्योतिषशास्त्रम्अद्वैतसिद्धिःमानवसञ्चारतन्त्रम्सायणःदिसम्बर ४आयुर्विज्ञानम्अल्लाह्१०८८मास्कोनगरम्मिसूरीईशावास्योपनिषत्हर्षवर्धनःलोकसभा१६८०हठप्रदीपिकाचित्भाषाविज्ञानम्अष्टाध्यायीडॉनल्ड ट्रम्पसमय रैनाभक्तिःभोजपुरी सिनेमामाण्डूक्योपनिषत्कुन्तकः८८६ह्१६ अगस्तरूप्यकम्मोहम्मद रफीसिंहः पशुःफ्लोरेंसमईनीजेअफझलपुरविधानसभाक्षेत्रम्वसुदेवःबुद्धजयन्ती🡆 More