संस्कृतवर्णमालायां (वर्णसमाम्नाये) द्वितीयः वर्णः अस्ति । एषः दीर्घस्वरः अस्ति ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति । अस्य उच्चारणस्थानं कण्ठः। ईषदर्थे “आ” कारस्य उपयोगं कुर्वन्ति।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
उच्चारणम्

नानार्थाः

  1. स्मृतिः
  2. स्मरणम्
  3. अङ्गीकारः

"आ" प्रगृह्यं स्मृतौ वाक्येऽनुकम्पायां समुच्चये - मेदिनि

  1. अनुकम्पा
  2. दया
  3. समुच्चयः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

११५९देवेन्द्रनाथ ठाकुरविन्स्टन चर्चिलमहाकाव्यम्रूपगोस्वामीवेदःनारिकेलम्द्वितीयविश्वयुद्धम्साहित्यदर्पणःकालिदासःजयप्रकाश नारायणविकिपीडियापृथ्वीउत्तररामचरितम्पुनर्जन्मभारतीयप्रौद्यौगिकसंस्थानम्आङ्ग्लभाषारेनियममकरसङ्क्रमणम्सिक्किमराज्यम्मम्मटःसूरा अल-अस्रविकिस्रोतःमहात्मा गान्धीवायुपुराणम्५५८आश्रमव्यवस्थाअभ्यासेऽप्यसमर्थोऽसि...काव्यालङ्कारयोः क्रमिकविकासःकारकम्गौतमबुद्धःआत्माजैनदर्शनम्वक्त्रम्देहलीपुराणम्श्रीरामकृष्णपरमहंसःअद्वेष्टा सर्वभूतानां...सन्तुष्टः सततं योगी...अफगानिस्थानम्१२९३२१०क्षमा रावजूनस्थितप्रज्ञस्य का भाषा...नैषधीयचरितम्उपमालङ्कारःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)चेतनायदा यदा हि धर्मस्य...ध्यानम्५ अक्तूबरयुद्धकाण्डम्विशाखदत्तःखगोलशास्त्रम्पार्वतीविष्णुःकिरातार्जुनीयम्१०८६सन्नियम्येन्द्रियग्रामं...संस्काराःअथ चित्तं समाधातुं...गद्यकाव्यम्यजुर्वेदःसंस्कृतम्फ्रान्सदेशःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यायोगदर्शनस्य इतिहासःटाउन्सविलकठोपनिषद्मकरराशिःवेदारम्भसंस्कारः🡆 More