फ्

अस्य उच्चारणस्थानं ओष्ठौ स्तः। एषः व्यञ्जनवर्णः। एषः महाप्राणवर्णः । पवर्गस्य द्वितीयः वर्णः । ।कादयो मावसानाः स्पर्शाः । उपूपध्मानीयानां औष्ठो -”सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
फ्
फ् कारः
उच्चारणम्

नानार्थाः

  1. फलभागः
  2. झञ्झावातः
  3. उज्जृम्भनम्
  4. वृद्धिः
  5. दुष्टवाक्

“कफे वारे फकारः स्यात् तथाह्वाने प्रकीर्तितः। फूत्कारेऽपि च फः प्रोक्तः तथा निष्फलभाषणे”- एकाक्षरकोशः

  1. कफः
  2. वासरः
  3. आह्वानम्
  4. फूत्कारः
  5. जल्पनम्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

९१३डचभाषारवीना टंडनदण्डीमोरारजी देसाईवन्दे मातरम्कारकम्आश्रमव्यवस्थाअन्तर्जालम्१८६३कर्मण्येवाधिकारस्ते...भक्तिःब्निकारगुवा३० मई१५५साओ पाओलोब्रह्माण्डपुराणम्५००सितम्बर ७ब्रायन जोसेफसनपञ्चतन्त्रम्२१ मार्चजहाङ्गीरवायु परिवहनकालीअक्षरधाम (गान्धिनगरम्)क्रिकेट्-क्रीडाएनध्वजःबहरैनविश्वकोशःछन्दश्शास्त्रम्तिन्त्रिणीविकिपीडियाछायाग्राहिकामत्त (तालः)एलेन ट्यूरिंगहाङ्ग् काङ्ग्जयदेवः (गीतगोविन्दरचयिता)कुवैतइरीट्रिया९९गोवाराज्यम्कांसाई अन्तर्राष्ट्रीय विमानस्थानकपाणिनेः ग्रन्थपञ्चकम्१६०९६६मलागामीमांसादर्शनम्विलियम ३ (इंगलैंड)मनुस्मृतिःसत्यजित् रायद्विचक्रिकारवाण्डा१६५६७स्टीव जाब्सन्‍यू यॉर्क्१७संस्कृतम्१८८८दक्षिणकोरियामत्स्यःसंस्कृतविकिपीडियाशीतकम्२२ दिसम्बरस्वामी रामदेवःसामवेदःथामस् हेन्रि हक्स्लिन तद्भासयते सूर्यो...५३३🡆 More