श्

अस्य उच्चारणस्थानं तालु अस्ति । एषः अवर्गीयव्यञ्जनस्य पञ्चमः वर्णः । वर्णमालायां त्रिंशः व्यञ्जनहल्वर्णः। शषसहा ऊष्माणः इचुयशानां तालु -सि० कौ

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
श्
श् कारः
उच्चारणम्

नानार्थाः

”शो वल्मीके शिवे कूर्मे भूपे शिषे तनूकृतौ" - नानार्थरव०

  1. राजा
  2. कूर्मः
  3. शिवः
  4. वल्मीकः
  5. तनूकरणम्

"शं सुखे क्लीबे शास्त्रे श्रेयसि मङ्गले । कीर्तौ शक्रायुधे स्वर्गे परोक्षे तु त्रिलिङ्गकः । शमव्ययं च सौख्यार्थे "- नानार्थरत्नमाला

  1. सुखम्
  2. शास्त्रम्
  3. श्रेयः
  4. मङ्गलम्
  5. कीर्तिः
  6. इन्द्रधनुः
  7. स्वर्गम्(वि)
  8. परोक्षम्
  9. सौख्यम्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

अहिंसा१०६मई ५वैदिकसंस्कृतम्यदा यदा हि धर्मस्य...पद्मपुराणम्ताजमहलपञ्चमहाकाव्यानिप्रकरणम् (दशरूपकम्)अःअत्रिःविराट् कोहलीप्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्शर्मण्यदेशःअश्विनी१० जनवरीआर्यभटः८०४सायना नेहवाल४०५पर्यावरण-संरक्षणम्१४३४शिश्नम्४४श्रीधर भास्कर वर्णेकर११८११८९५वाविकिःचार्वाकदर्शनम्माधवीविविधसंस्थानां ध्येयवाक्यानिभारतीयप्रबन्धनसंस्था (IIM)आनन्दवर्धनःसुब्रह्मण्यषष्ठीक्रीडाव्यामिश्रेणेव वाक्येन...य एनं वेत्ति हन्तारं...बेट्मिन्टन्-क्रीडायावानलःवेष्ट्-इण्डीस्योगःप्रथम कुमारगुप्तःअव्ययम्सूरा अल-अस्रशौनकःविराटःअङ्गिराःजलम्साधनापादःधारणा२०१०अक्षौहिणीकौसल्याउपनिषद्ब्राह्मणम्१३ दिसम्बरठुमरिभृगुःल्इहैव तैर्जितः सर्गो...व्लाडिमिर लेनिनचम्पूकाव्यम्१२ नवम्बरजैनतीर्थङ्कराःजार्ज २विश्वपरम्परास्थानानिराजा राममोहन रायसमन्वितसार्वत्रिकसमयःलिबियागर्गःमाइक्रोसाफ्ट्🡆 More