विविधसंस्थानां ध्येयवाक्यानि

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

    जगति प्रायः सर्वासामपि संस्थानां घोषणवाक्यानि भवन्ति एव । कतिपय संस्थानां घोषणवाक्यानि एवं प्रसिद्धानि सन्ति यत् तेषां वाक्यानां दर्शनानुक्षणणमेव संस्था का इति वक्तुं शक्यते । तत्रापि कासाञ्चित् संस्थानां घोषणवाक्यानि संस्कृतेन सन्ति । तादृशीनां भारते, नेपाले, इण्डोनेशियायां च विद्यमानानां शिक्षणसंस्थानां सामाजिकसंस्थानाम् इतरासां च संस्थानां संस्कृतघोषणवाक्यानि अत्र सङ्गृहीतानि सन्ति ।
  • भारतसर्वकारः - सत्यमेव जयते
  • भारतीयः सर्वोच्चन्यायालयः - यतो धर्मस्ततो जयः
  • प्रसारभारती - सत्यं शिवं सुन्दरम्
  • भारतीयभूसेना - सेवा अस्माकं धर्मः
  • भारतीयशासनसेवा (आय्. ए. एस्.) - योगः कर्मसु कौशलम्
  • राष्ट्रियशैक्षिकानुसन्धानं प्रशिक्षणपरिषत् च (भारतम्) - विद्ययाऽमृतमश्नुते
  • केन्द्रीयमाध्यमिकशिक्षाबोर्ड् (भारतम्) - असतो मा सद्गमय
  • केन्द्रीयविद्यालयसङ्घटनम् भारतम् - तत् त्वं पूषन् अपावृणु
  • भारतीयराष्ट्रियविज्ञानाकादेमी - ह्वयामिर्भगः सवितुर्वरेण्यम्
  • राष्ट्रियाध्यापकशिक्षापरिषत् (भारतम्) - गुरुर्गुरुतमो धाम
  • देहलीविश्वविद्यालयः (भारतम्) - निष्ठा धृतिः सत्यम्
  • कार्मिकमन्त्रालयः (भारतम्) - श्रम एव जयते
  • मैसूरुविश्वविद्यालयः (भारतम्) - न हि ज्ञानेन सदृशम्
  • बेङ्गलूरुविश्वविद्यालयः (भारतम्) - ज्ञानं विज्ञानसहितम्
  • राष्ट्रियसंस्कृतसंस्थानम् (भारतम्) - योऽनूचानः स नो महान्
  • बेङ्गलूरुकृषिविश्वविद्यालयः (भारतम्) - कृषितो नास्ति दुर्भिक्षः
  • बेङ्ग्लूरुजलमण्डली (भारतम्) - जीवनं जीवनाधारः
  • राष्ट्रियमानसिकारोग्यं नरविज्ञानसंस्था (निम्ह्यान्स्) (भारतम्) - समत्वं योग उच्यते
  • होसदिगन्तः (कन्नडदिनपत्रिका) (भारतम्) - लोकहितं मम करणीयम्
  • संयुक्तकर्नाटकम् (कन्नडदिनपत्रिका) (भारतम्) - करिष्ये वचनं तव
  • इण्डियन् एक्स्प्रेस् (आङ्ग्लदिनपत्रिका) (भारतम्) - सर्वत्र विजयः
  • रक्षानुसन्धानं विकाससङ्घटनम् च (डि. आर्. डि. ओ.) (भारतम्) - बलस्य मूलं विज्ञानम्
  • कार्पोरेषन् वित्तकोषः (भारतम्) - सर्वे जनाः सुखिनो भवन्तु
  • ग्रामीणवित्तकोषः (भारतम्) - दीनानां वरदा सदा वरदा
  • यु. टि. ऐ. (भारतम्) - सुनियोगात् समृद्धिः
  • जनरल् इन्सूरेन्स कम्पनी (भारतम्) - आपत्काले रक्षिष्यामि
  • भारतीयविद्याभवनम् - आ नो भद्राः क्रतवो यन्तु विश्वतः
  • एल्. ऐ. सि. म्यूच्युवल् फण्ड् - अभयं सर्वदा
  • विश्वहिन्दूपरिषत् (भारतम्) - धर्मो रक्षति रक्षितः
  • भारतीयपत्राचारः तन्त्रीवार्ताविभागः - अहर्निशं सेवामहे
  • सङ्घीयलोकतान्त्रिकगणतन्त्रम् (नेपालम्) - जननी जन्मभूमिश्च स्वर्गादपि गरीयसी
  • गोवाराज्यम् (भारतम्) - सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्‌ भवेत्
  • केरलराज्यशासनम् (भारतम्) - तमसोमा ज्योतिर्गमय
  • भारतीयजीवजिमानिगमः (एल्. ऐ. सी.) - योगक्षेमं वहाम्यहम्
  • भारतीयनौसेना - शं नो वरुणः
  • भारतीयवायुसेना - नभःस्पृशं दीप्तम्
  • मुम्बै आरक्षकासेवा - सद्रक्षणाय खलनिग्रहणाय
  • भारतीयतीररक्षकदलम् - वयं रक्षामः
  • आकाशवाणी (भारतम्) - बहुजनहिताय बहुजन‍सुखाय‌
  • रामकृष्णाश्रमः (भारतम्) - तन्नो हंस: प्रचोदयात्
  • भारतीयवायुसेना (एम्. ओ. एफ़ टी. यू.) - सर्वे युद्धविशारदाः
  • आर्यसमाजः (भारतम्) - कृण्वन्तो विश्वमार्यम्
  • भारतीयपर्यटनसाचिवालय: - अतिथि देवो भव
  • भारतीयरिज़र्ववित्तकोषः - बुदधौ सरनाम अनविचा
  • लोकसभा (भारतीय-संसद्) - धर्मचक्रप्रवर्तनाय
  • इण्डोनेशियन्नौसेना - जलेष्वेव जयामहे
  • आचेमण्डल (इण्डोनेशिया) - पञ्चचित
  • ऐ. एन्. एस्. शिवाजी - कर्मसु कौशलम्
  • ऐ. एन्. एस्. हमला - श्रद्धावान् लभते ज्ञानम्
  • ऐ. एन्. एस्. विक्रान्तः - जायेम संयुधी स्पर्धाः
  • ऐ. एन्. एस्. देहली - सर्वतो जयमिच्छातः
  • ऐ. एन्. एस्. मैसूरु - न बिभेति कदाचन
  • ऐ. एन्. एस्. मुंबई - अहं परयापथम थ्विथमेठेशम बलम
  • ऐ. एन्. एस्. वलसुरा - तस्य भस सर्वमिधाम विभति
  • ऐ. एन्. एस्. चिलिका - उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथै:
  • भारतसर्ववैद्याचारः (एम्स) - शरीरमाद्यं खलु धर्मसाधनम्
  • केन्द्रीयविद्यालय: - तत्त्वं पूषन् अपावृणु
  • बनारसहिन्दूविश्वविद्यालयः - विद्यया अमृतमश्नुते
  • गढ़वाल राइफल्स् - युद्धाय कृतनिश्चयाः
  • मैसूरुसंंस्थानम् -न बिभॆति कदाचन
  • रजपूत रैफल्स्- वीरभोग्या वसुन्धरा'
  • इण्डोनेषिया वायुसेना - स्वभुवनपक्षः'

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१०६९बाणभट्टः१४९२१४०७पादकन्दुकक्रीडा४४४१७१२६९३वाचस्पतिमिश्रःपौराणयवनसंस्कृतिःसंयुक्ताधिराज्यम्१८९६श्रीलङ्का२३५भरतः (नाट्यशास्त्रप्रणेता)वेदव्यासःकटिःजनवरी ८केतुःनाट्यशास्त्रम् (ग्रन्थः)सुवर्णम्१४. गुणत्रयविभागयोगःजे साई दीपकन्‍यू मेक्‍सिकोप्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्कार्पण्यदोषोपहतस्वभावः...वेदः४८८४१६पतञ्जलिःपुर्तगालीभाषायवद्वीपआर्षसाहित्यम्४ जून१८५१७०२११७४तत्त्वशास्त्रम्सितम्बर ११११२७अमृत-बिन्दूपनिषत्दक्षिणकोरियामई ९जनवरी ११भिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)इस्लाम्-मतम्न्यायदर्शनम्पृथ्वी१०५९एल-साल्वाडोर११९२३८८विलियम ३ (इंगलैंड)चम्पूकाव्यम्३४९मुख्यपृष्ठम्यजुर्वेदःयामिमां पुष्पितां वाचं…३७६भारतम्१५०१आस्ट्रेलियाहेनरी ६लकाराः१८३७६१हस्तः९३सेवील्लपनसफलम्सेनेगल१८४०साक्रामेन्टोहिन्दुमहासागरः१३८६कोबाल्ट🡆 More