संस्कृतवर्णमालायां (वर्णसमाम्नाये) द्वितीयः वर्णः अस्ति । एषः दीर्घस्वरः अस्ति ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति । अस्य उच्चारणस्थानं कण्ठः। ईषदर्थे “आ” कारस्य उपयोगं कुर्वन्ति।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
उच्चारणम्

नानार्थाः

  1. स्मृतिः
  2. स्मरणम्
  3. अङ्गीकारः

"आ" प्रगृह्यं स्मृतौ वाक्येऽनुकम्पायां समुच्चये - मेदिनि

  1. अनुकम्पा
  2. दया
  3. समुच्चयः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१६३७अखण्डभारतम्आमलकम् (आहारपदार्थः)कैम्ब्रिज विश्वविद्यालयनलचम्पूःवाराणसीअमेरिकाआरण्यकम्ब्रह्मार्पणं ब्रह्म हविः...कर्मण्यकर्म यः पश्येद्...दशरथःनिरुक्तम्कालिदासकेरळराज्यम्बाणभट्टःअफगानिस्थाने हिन्दुधर्मःभारतमाताविकिपीडिया४१७दशकुमारचरितम्कर्णाटकराज्यम्अवधानकला१७२४मोघलसाम्राज्‍यम्१५४काव्यालङ्कारयोः क्रमिकविकासःवालीबाल्-क्रीडातद्विद्धि प्रणिपातेन...नवरत्नानिभगवद्गीताअग्निपुराणम्कर्मणैव हि संसिद्धिम्...मुनिःसंस्कृतसाहित्यशास्त्रम्हाथरसभारतस्य सूर्यमन्दिराणिमाण्डूक्योपनिषत्२३३क्रीडा८४७१४८२हठप्रदीपिकाअष्टाध्याय्याः वार्तिककाराःसंस्कृतविकिपीडिया३५७क्रिस्टियन् हुगेन्स्निघण्टुःभारतीयकालमानःनियोडाइमियममालतीमाधवम्१६७७३७३मुर्सिया१०६२महाभारतम्आस्ट्रेलियाआङ्ग्लभाषाअलङ्कारग्रन्थाः१६८कला०८. अक्षरब्रह्मयोगः४५३मनुस्मृतिःमन्दाक्रान्ताछन्दःभारतस्य सर्वोच्चन्यायालयः१५४८१५२३संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्ऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)१६.६ द्वैभूतसर्गौ लोकेशुकसप्ततिःप्रतिमानाटकम्वैदिकी संस्कृतिःकुस्तुम्बरीवेदः🡆 More