छ्

अस्य उच्चारणस्थानं तालु अस्ति । अयं चवर्गस्य द्वितीयः वर्णः ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
छ्
छ् कारः
उच्चारणम्

नानार्थाः

“स्याल्लिप्साच्छादनेषु छं क्लीबे संवृतौ पुमान्। त्रिष्वयं निर्मले नित्ये मलिने भेदकेऽपि च॥“ – नानार्थरत्नमाला

  1. गृहम्
  2. आच्छादनम्
  3. संवत्सरः
  4. इच्छा
  5. निर्मलम्
  6. चञ्चला
  7. नित्यं
  8. मलिनम्
  9. भेदः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

पोर्ट ब्लेयरवासांसि जीर्णानि यथा विहाय...वितली गिन्जबर्गद्विचक्रिकाआफ्रिकाखण्डःशान्तिपर्वविष्णुतत्त्वनिर्णयःकथासाहित्यम्हिन्दूधर्मःढाकाऋग्वेदःभवभूतिःअङ्गोलामहाराष्ट्रराज्यम्इङ्ग्लेण्ड्जुलियस कैसरयूनानीभाषाअन्त्येष्टिसंस्कारःदमण दीव चमुखपृष्ठंमाहेश्वरसूत्राणिऐतरेयोपनिषत्ऊरुःजमैकाबेलीजअर्थालङ्कारःनहि प्रपश्यामि ममापनुद्याद्...सूत्रलक्षणम्शर्मण्यदेशःपादकन्दुकक्रीडावेदव्यासःमत्स्यसाम्राज्यम्कर्णाटकशल्यचिकित्साहीलियम्नाट्यशास्त्रम्सायणःआङ्ग्लभाषामनःभास्कराचार्यःब्मेघदूतम्पश्चिमहुब्बळ्ळीधारवाडविधानसभाक्षेत्रम्आजाद हिन्द फौज्एलिज़बेथ २यदक्षरं वेदविदो वदन्ति...ज्ञानविज्ञानतृप्तात्मा...मम्मटःयवनदेशः५ अक्तूबरमईसुवर्णम्बुद्धचरितम्कुवैतनृत्यम्कन्याःवेल्लूरुमण्डलम्माघःबाणभट्टः१३८५छत्राकम्१८ अगस्तगूगल् अर्त्फलितज्योतिषम्मिखाइल् गोर्बचोफ्मार्शलद्वीपःफिदेल कास्ट्रोजहाङ्गीरबुर्गोसरङ्गूनमाओ त्से-तुंगधर्मशास्त्रम्द्वापरयुगम्काव्यम्कालिदासस्य उपमाप्रसक्तिः🡆 More