अः

एषः वर्णमालायां पञ्चदशः वर्णः अस्ति । अस्य विसर्गः, विसर्जनीयः इति च संज्ञा अस्ति । एषः योगवाहेषु अन्तर्भवति । योगेन=सन्निकर्षेण वाह्यन्ते=उच्चार्यन्ते इति योगवाहाः । विसर्गस्य स्वतन्त्रः उच्चारः नास्ति । यदा स्वरेण सह योगः घटते तदैव एतस्य उच्चारणं सुशकम् । अस्य उच्चारणस्थानं कण्ठः । यथा- अकुहविसर्जनीयानां कण्ठः सि.कौ.

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
अः
अः कारः
उच्चारणम्

Tags:

कण्ठः

🔥 Trending searches on Wiki संस्कृतम्:

१४८९५७४७८४७०४५११६४६०३१७८१८११११३२१५५८१०४७११५२८११२४१५६८८०२१३१३९११०१५८८१२१६१४१३१४८३३९४६६६५७०२६७२६१०६५११५८३९७३१५५३८८९८००१४३७४३६१८१५३५५१२१३५०२२६२००१४८७१००७४७८७६०९४५४८१६३०५६४८९११००२७०६११०६४०७११५५४५३६३५३६४९१२२९२१३५३१७२९९४०४०१७७२१५११८२७८१२१३८११२६१३७९६२१२३९४४६२९८🡆 More