तर्जनी

एषा तर्जनी शरीरस्य किञ्चन अङ्गम् अस्ति । तर्जनी नाम हस्तस्य वा पादस्य वा द्वितीया अङ्गुली । एषा तर्जनी अङ्गुष्ठस्य पार्श्वे एव भवति । तर्जनी आङ्ग्लभाषायां Index Finger इति उच्यते ।

तर्जनी
वामहस्तस्य तर्जनी
तर्जनी
वामपादस्य तर्जनी

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

अङ्गुष्ठःपादःहस्तः

🔥 Trending searches on Wiki संस्कृतम्:

मार्टिन् लूथर् किङ्ग् (ज्यू)लिक्टनस्टैन१२५५ऐतरेयोपनिषत्मिशेल फूकोसंख्याःइराक्अमितशाहवैश्यःजलविकिःअन्नप्राशनसंस्कारःनिघण्टुभट्टनारायणःलवणम्स्त्रीपर्वकवकम्विलियम वर्ड्सवर्थस्त्रीरामःकेसरम्पादकन्दुकक्रीडामत्स्यसाम्राज्यम्कुमारसम्भवम्श्रीसोमनाथसंस्कृतविश्वविद्यालयः१४ मार्चव्याकरणशास्त्रस्य इतिहासः१२०४शूद्रःबुर्गोसअनानसफलरसःलातिनीभाषानाट्यशास्त्रम्बेल्जियम्ओन्कोलोजीप्रदूषणम्अकिमेनिड्-साम्राज्यम्वास्तुशास्त्रम्इन्डियम्कशेरुकाःदशकुमारचरितम्बृहत्कथालेसोथोअगस्तगुरुमुखीलिपिः३३४काफीपेयम्८९४ईजिप्तदेशःअस्माकं तु विशिष्टा ये...संस्कृतवर्णमालाअभिनेतालाट्वियाकेनडाएला८०कर्कटीक्षमा राववायुःमहाराष्ट्रराज्यम्विविधसंस्थानां ध्येयवाक्यानि७८९१०२४जडभरतःनमीबियालायबीरिया१२४५कस्तूरिमृगःरक्तम्विष्णुपुराणम्🡆 More