तस्य सञ्जनयन् हर्षं...

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य द्वादशः (१२) श्लोकः ।

श्लोकः

तस्य सञ्जनयन् हर्षं... 
गीतोपदेशः
    तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः ।
    सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥

पदच्छेदः

तस्य, सञ्जनयन्, हर्षम्, कुरुवृद्धः, पितामहः । सिंहनादम्, विनद्य, उच्चैः, शङ्खम्, दध्मौ, प्रतापवान् ॥

अन्वयः

प्रतापवान् कुरुवृद्धः पितामहः तस्य हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ ।

शब्दार्थः

    प्रतापवान् = तेजस्वी
    कुरुवृद्धः = कुरुषु ज्येष्ठः
    पितामहः = भीष्मः
    तस्य = दुर्योधनस्य
    हर्षम् = मोदम्
    सञ्जनयन् = उत्पादयन्
    सिंहनादं विनद्य = सिंहः इव गर्जित्वा
    शङ्खम् = शङ्खम्
    उच्चैः = गाढम्
    दध्मौ = आध्मातवान् ।

अर्थः

तदा पितामहः भीष्मः सिंहः इव उच्चैः गर्जनम् अकरोत् । ततः शङ्खमपि उच्चैः अधमत् येन दुर्योधनस्य महान् सन्तोषः जातः ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in


भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
तस्य सञ्जनयन् हर्षं...  धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...|अत्र शूरा महेष्वासा...|धृष्टकेतुः चेकितानः...|युधामन्युश्च विक्रान्त...|अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...|अयनेषु च सर्वेषु...|तस्य सञ्जनयन् हर्षं...|ततः शङ्खाश्च भेर्यश्च...|ततः श्वेतैर्हयैर्युक्ते...|पाञ्चजन्यं हृषीकेशो...|अनन्तविजयं राजा...|काश्यश्च परमेष्वासः...|द्रुपदो द्रौपदेयाश्च...|स घोषो धार्तराष्ट्राणां...|अथ व्यवस्थितान् दृष्ट्वा...|सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...|योत्स्यमानानवेक्षेऽहं...|एवमुक्तो हृषीकेशो...|भीष्मद्रोणप्रमुखतः...|तत्रापश्यत् स्थितान् पार्थः...|तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...|सीदन्ति मम गात्राणि...|गाण्डीवं स्रंसते हस्तात्...|निमित्तानि च पश्यामि...|न काङ्क्षे विजयं कृष्ण...|येषामर्थे काङ्क्षितं नो...|आचार्याः पितरः पुत्राः...|एतान्न हन्तुमिच्छामि...|निहत्य धार्तराष्ट्रान्नः का...|तस्मान्नार्हा वयं हन्तुं...|यद्यप्येते न पश्यन्ति...|कथं न ज्ञेयमस्माभिः...|कुलक्षये प्रणश्यन्ति...|अधर्माभिभवात् कृष्ण...|सङ्करो नरकायैव...|दोषैरेतैः कुलघ्नानां...|उत्सन्नकुलधर्माणां...|अहो बत महत्पापं...|यदि मामप्रतीकारम्...|एवमुक्त्वार्जुनः सङ्ख्ये...

सम्बद्धाः लेखाः

Tags:

तस्य सञ्जनयन् हर्षं... श्लोकःतस्य सञ्जनयन् हर्षं... पदच्छेदःतस्य सञ्जनयन् हर्षं... अन्वयःतस्य सञ्जनयन् हर्षं... शब्दार्थःतस्य सञ्जनयन् हर्षं... अर्थःतस्य सञ्जनयन् हर्षं... बाह्यसम्पर्कतन्तुःतस्य सञ्जनयन् हर्षं... सम्बद्धाः लेखाःतस्य सञ्जनयन् हर्षं...

🔥 Trending searches on Wiki संस्कृतम्:

कर्मयोगः (गीता)यूरोपखण्डःप्जनकःअलङ्कारसम्प्रदायः२०१०हरिद्रामायावादखण्डनम्शुष्कफलानिपियर सिमों लाप्लासनैषधीयचरितम्इस्रेलभारतेश्वरः पृथ्वीराजःशब्दःसमन्वितसार्वत्रिकसमयःउपमालङ्कारःनीतिशतकम्विश्वकोशःअस्माकं तु विशिष्टा ये...संस्कृतसाहित्यशास्त्रम्प्रशान्तमहासागरःविशेषः%3Aअन्वेषणम्आर्यभटःब्रह्माचीनदेशःमई २सिलवासामार्जालःवि के गोकाकआकस्मिक चिकित्साअष्टाध्यायी१६७७वसिष्ठस्मृतिःअजर्बैजानअव्ययीभावसमासःबुद्धप्रस्थसाहित्यशास्त्रम्रसः७८५७१९यमन१७४६अल्लाह्Devanagari१००३संहतिः (भौतविज्ञानम्)पाराशरस्मृतिःइन्द्रःकाव्यमीमांसापाणिनिःशर्करानलः३५८२६उपमेयोपमालङ्कारःकारगिलयुद्धम्क्चित्सलमान खानप्राणायामःशरीरं च रक्तवाः स्रोत१६१५रजनीशः०७. ज्ञानविज्ञानयोगःहिन्दूदेवताःजार्ज २हरीतकी१८३७कोटिचन्नयौसर्पगन्धःमिनेसोटा🡆 More