प्रशान्तमहासागरः: सागरः

भूमेः सागरविभागे प्रशान्तसागरः बृहत्तमः । अयं सागरः उत्तरे उत्तरध्रुवीयमहासागरतः दक्षिणे दक्षिणध्रुवीयमहासागरपर्यन्तं विस्तृतः वर्तते । पश्चिमदिशि एशिया-आस्ट्रेलियाखण्डाभ्यां पूर्वदिशि अमेरिकाखण्डेन च आवृतः वर्तते ।

प्रशान्तमहासागरः: सागरः
प्रशान्तमहासागरः

१६५.२५ मिलियन्-चतुरस्रकिलोमीटर्मितेन (६३.८ मिलियन्-चतुरस्रमैल्स्-मितेन) विस्तारेण युतः अयं सागरः भूमेः ४६% जलप्रदेशम् आवृणोति, यश्च भागः समग्रस्य भूमेः भूभागस्य अपेक्षया बृहत्तमः विद्यते । भूमध्यरेखा एतं सागरं 'उत्तरप्रशान्तसागरः' 'दक्षिणप्रशान्तसागरः' इति द्विधा विभजति । किन्तु गैलापागोस्-गिल्बर्ट्-द्वीपसमूहाः तु समग्रतया दक्षिणप्रशान्ते एव अन्तर्भवन्ति इति अभिप्रायः । ईशान्यप्रशान्तसागरे विद्यमानः 'दि मरियाना खात'प्रदेशः जगतः गभीरतमबिन्दुः विद्यते ।

बाह्यसम्पर्कतन्तवः

Tags:

उत्तरध्रुवीयमहासागरःदक्षिणध्रुवीयमहासागरः

🔥 Trending searches on Wiki संस्कृतम्:

श्रद्धावॉंल्लभते ज्ञानं...९३९६१०१४५०मालतीमाधवम्विक्रमोर्वशीयम्संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्माण्डवीपाकिस्थानस्य प्रशासनिकविभागाःजलमालिन्यम्सिल्भर१६०४स्त्रीशिक्षणम्मार्कण्डेयःवार्त्तापत्रम्बलियामण्डलम्द्वैतदर्शनम्सुग्रीवः२७०वात्स्यायनः८२८घानामृच्छकटिकम्किङ्ग्स् ११ पञ्जाबः१०.३५ बृहत्साम तथा....नव रसाःलोजबानम्आदिशङ्कराचार्यः८२३१०२१मन्यसे यदि तच्छक्यं...९६४१७६भरतः (नाट्यशास्त्रप्रणेता)वेदान्तःस्केटिङ्ग्५५९रुथेनियमकठोपनिषत्अमरकोशः७४६विष्णु प्रभाकररामायणम्काश्मीरवर्जिनियाअरविन्दाश्रमःरविवासरः९१९के आर् नारायणन्वाल्मीकिःमातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचीरामनाथपुरमण्डलम्डी वी सदानन्द गौडमिलानोमोहम्मद रफीआङ्ग्लभाषाISO 15924४५२८०९८८५८४७१०६२क्रिस्टियन् हुगेन्स्वैदिकवाङ्गमये पाश्चात्यानां योगदानम्४१७महावीरचरितम्तृतीयपानिपतयुद्धम्तर्कसङ्ग्रहःदमण दीव च२० मार्च१२४०गूगल् अर्त्🡆 More