पश्यैतां पाण्डुपुत्राणाम्...

पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥

श्लोकः

पश्यैतां पाण्डुपुत्राणाम्... 
गीतोपदेशः

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य तृतीयः ( ३) श्लोकः ।

पदच्छेदः

पश्य, एताम्, पाण्डुपुत्राणाम्, आचार्य, महतीम्, चमूम् । व्यूढाम्, द्रुपदपुत्रेण, तव, शिष्येण, धीमता ॥

अन्वयः

आचार्य ! तव धीमता शिष्येण द्रुपदपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य ।

शब्दार्थः

    आचार्य = भो द्रोणाचार्य !
    तव = भवतः,
    धीमता = बुद्धिमता,
    शिष्येण = छात्त्रेण,
    द्रुपदपुत्रेण = धृष्टद्युम्नेन,
    व्यूढाम् = व्यूहरूपेण स्थापिताम्,
    पाण्डुपुत्राणाम् = पाण्डवानाम्,
    एताम् = एनाम्,
    महतीम् = बृहतीम्,
    चमूम् = सेनाम्,
    पश्य = वीक्षस्व ।

अर्थः

भोः आचार्य ! चतुरेण तव शिष्येण धृष्टद्युम्नेन पाण्डवानां महत् सैन्यमिदम् व्यूहरूपेण स्थापितम् अस्ति । इदं पश्य ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in


भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
पश्यैतां पाण्डुपुत्राणाम्...  धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...|अत्र शूरा महेष्वासा...|धृष्टकेतुः चेकितानः...|युधामन्युश्च विक्रान्त...|अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...|अयनेषु च सर्वेषु...|तस्य सञ्जनयन् हर्षं...|ततः शङ्खाश्च भेर्यश्च...|ततः श्वेतैर्हयैर्युक्ते...|पाञ्चजन्यं हृषीकेशो...|अनन्तविजयं राजा...|काश्यश्च परमेष्वासः...|द्रुपदो द्रौपदेयाश्च...|स घोषो धार्तराष्ट्राणां...|अथ व्यवस्थितान् दृष्ट्वा...|सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...|योत्स्यमानानवेक्षेऽहं...|एवमुक्तो हृषीकेशो...|भीष्मद्रोणप्रमुखतः...|तत्रापश्यत् स्थितान् पार्थः...|तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...|सीदन्ति मम गात्राणि...|गाण्डीवं स्रंसते हस्तात्...|निमित्तानि च पश्यामि...|न काङ्क्षे विजयं कृष्ण...|येषामर्थे काङ्क्षितं नो...|आचार्याः पितरः पुत्राः...|एतान्न हन्तुमिच्छामि...|निहत्य धार्तराष्ट्रान्नः का...|तस्मान्नार्हा वयं हन्तुं...|यद्यप्येते न पश्यन्ति...|कथं न ज्ञेयमस्माभिः...|कुलक्षये प्रणश्यन्ति...|अधर्माभिभवात् कृष्ण...|सङ्करो नरकायैव...|दोषैरेतैः कुलघ्नानां...|उत्सन्नकुलधर्माणां...|अहो बत महत्पापं...|यदि मामप्रतीकारम्...|एवमुक्त्वार्जुनः सङ्ख्ये...


बाह्यसम्पर्काः

सम्बद्धाः लेखाः

Tags:

पश्यैतां पाण्डुपुत्राणाम्... श्लोकःपश्यैतां पाण्डुपुत्राणाम्... पदच्छेदःपश्यैतां पाण्डुपुत्राणाम्... अन्वयःपश्यैतां पाण्डुपुत्राणाम्... शब्दार्थःपश्यैतां पाण्डुपुत्राणाम्... अर्थःपश्यैतां पाण्डुपुत्राणाम्... बाह्यसम्पर्कतन्तुःपश्यैतां पाण्डुपुत्राणाम्... बाह्यसम्पर्काःपश्यैतां पाण्डुपुत्राणाम्... सम्बद्धाः लेखाःपश्यैतां पाण्डुपुत्राणाम्...

🔥 Trending searches on Wiki संस्कृतम्:

पाणिनीया शिक्षाचक्रायदा यदा हि धर्मस्य...पी वी नरसिंह राव्इस्लाम्-मतम्आदिशङ्कराचार्यःस्मृतयःपञ्चमहायज्ञाःबौद्धधर्मःबन्धुरात्मात्मनस्तस्य...नैषधीयचरितम्वयनाट् लोकसभा मण्डलम्१०५४१००३वैराग्यशतकम्सिरिया१६ अगस्तसूत्रलक्षणम्चरकसंहिताभगवद्गीतातत्त्वज्ञानम्फाल्गुनमासःकराचीजार्जिया (देशः)१७३०संस्कृतसाहित्यशास्त्रम्अलाबुफेस्बुक्आकस्मिक चिकित्सालाओसलीथियम्बीभत्सरसःमलेरियारोगःइन्द्रः७१९पलाण्डुःपीठम्मिनेसोटामातृकाग्रन्थःविवाहसंस्कारःभद्राजैनतीर्थङ्कराः९५३चित्गाण्डीवं स्रंसते हस्तात्...हर्षवर्धनः4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःबुल्गारियाद्वितीयविश्वयुद्धम्चार्वाकदर्शनम्हरीतकी११५०कामसूत्रम्भगत सिंहजनकःविकिस्रोतःसत्त्वात्सञ्जायते ज्ञानं...आन्ध्रप्रदेशराज्यम्पेलेमहिमभट्टःमुख्यपृष्ठम्सूरा अल-नासवासांसि जीर्णानि यथा विहाय...२३ जनवरी🡆 More