सत्त्वात्सञ्जायते ज्ञानं...

श्लोकः

सत्त्वात्सञ्जायते ज्ञानं... 
गीतोपदेशः
    सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
    प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः

सत्त्वात् सञ्जायते ज्ञानं रजसः लोभः एव च प्रमादमोहौ तमसः भवतः अज्ञानम् एव च ॥ १७ ॥

अन्वयः

सत्त्वात् ज्ञानं सञ्जायते रजसः लोभः एव च । तमसः प्रमादमोहौ भवतः अज्ञानम् एव च ।

शब्दार्थः

    सत्त्वात् = सत्त्वगुणात्
    ज्ञानम् = विवेकः
    रजसः = रजोगुणात्
    तमसः = तमोगुणात्
    प्रमोदमोहौ = प्रमोदः मोहश्च
    भवतः = सम्भवतः ।

अर्थः

सत्त्वगुणात् विवेकः सम्भवति । रजोगुणात् तृष्णा । तमोगुणात् अज्ञानप्रयुक्तौ मोहप्रमादौ सम्भवतः ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

सत्त्वात्सञ्जायते ज्ञानं... श्लोकःसत्त्वात्सञ्जायते ज्ञानं... पदच्छेदःसत्त्वात्सञ्जायते ज्ञानं... अन्वयःसत्त्वात्सञ्जायते ज्ञानं... शब्दार्थःसत्त्वात्सञ्जायते ज्ञानं... अर्थःसत्त्वात्सञ्जायते ज्ञानं... सम्बद्धसम्पर्कतन्तुःसत्त्वात्सञ्जायते ज्ञानं... सम्बद्धाः लेखाःसत्त्वात्सञ्जायते ज्ञानं...

🔥 Trending searches on Wiki संस्कृतम्:

त्ताण्ड्यपञ्चविंशब्राह्मणम्पेरम्बलूरुमण्डलम्ज्योतिषशास्त्रस्य इतिहासःसंस्कृतम्अमरसिंहःजलमालिन्यम्एवमुक्त्वा हृषीकेशं...हिडिम्बाअयोध्याधर्मशास्त्रम्स्त्रीशिक्षणम्नियमःचन्दनम्स्वातन्त्र्यदिनोत्सवः (भारतम्)नीरज चोपडाअभिजित् नक्षत्रम्४४अर्जुनःभगवद्गीताआसनम्तक्रम्जया किशोरी११७९मद्रिद्संस्कृतविकिपीडियाआनन्दवर्धनः१००६भुवनेश्वरम्इहैव तैर्जितः सर्गो...शिश्नम्विविधसंस्थानां ध्येयवाक्यानिभाषाविज्ञानम्नाभिःमत्स्यावतारःरसगङ्गाधरःसांख्यिकीय अनुमानधर्मवंशःप्रजावाणी (कन्नडदिनपत्रिका)कौसल्याएप्पल्माधवीबृहदारण्यकोपनिषत्परावर्तनम् (भौतविज्ञानम्)कालिदासस्य उपमाप्रसक्तिःकिरातार्जुनीयम्आर्यभटःयोगःचितकारा विश्वविद्यालय५६०संहिताश्रीहर्षःगुवाहाटीमहिमभट्टेन ध्वनिलक्षणे उद्भाविताः दश दोषाः।जम्बुद्वीपःसंभेपूस्वसाट्यूपविराटःउत्तरमेसिडोनियाहिन्दूधर्मःदिन्डुगलमण्डलम्उपमालङ्कारःवालीबाल्-क्रीडाकळसमालतीमाधवम्दिण्डुगलमण्डलम्वेष्ट्-इण्डीस्अहिंसामत्त (तालः)अन्तर्जालम्चन्द्रलेखालिबिया११ फरवरी🡆 More