अस्माकं तु विशिष्टा ये...

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य सप्तमः (७) श्लोकः ।

श्लोकः

अस्माकं तु विशिष्टा ये... 
गीतोपदेशः
    अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
    नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥

पदच्छेदः

अस्माकम्, तु, विशिष्टाः, ये, तान्, निबोध, द्विजोत्तम । नायकाः, मम, सैन्यस्य, संज्ञार्थम्, तान्, ब्रवीमि, ते ॥ ७ ॥

अन्वयः

द्विजोत्तम ! अस्माकं तु ये विशिष्टाः तान् निबोध । मम सैन्यस्य (ये) नायकाः तान् ते संज्ञार्थं ब्रवीमि । ७ ।

शब्दार्थः

    द्विजोत्तम = हे द्विजोत्तम द्रोणाचार्य !
    अस्माकं तु = अस्माकं कौरवाणां तु,
    विशिष्टाः = असाधारणाः,
    ये = ये योद्धारः,
    तान् = तान्,
    निबोध = जानीहि,
    मम = दुर्योधनस्य मम,
    सैन्यस्य = सेनायाः,
    नायकाः = ये सेनापतयः,
    तान् = तान् नायकान्,
    ते = तुभ्यम्,
    संज्ञार्थं = सम्यक् ज्ञानार्थं,
    ब्रवीमि = निवेदयामि ।

अर्थः

हे द्रोणाचार्य ! मम सैन्ये ये विशिष्टाः सेनापतयः सन्ति तान् भवान् जानाति एव । तथापि भवतः संज्ञानार्थं तेषां नामानि अहं स्मारयामि ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in


भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
अस्माकं तु विशिष्टा ये...  धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...|अत्र शूरा महेष्वासा...|धृष्टकेतुः चेकितानः...|युधामन्युश्च विक्रान्त...|अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...|अयनेषु च सर्वेषु...|तस्य सञ्जनयन् हर्षं...|ततः शङ्खाश्च भेर्यश्च...|ततः श्वेतैर्हयैर्युक्ते...|पाञ्चजन्यं हृषीकेशो...|अनन्तविजयं राजा...|काश्यश्च परमेष्वासः...|द्रुपदो द्रौपदेयाश्च...|स घोषो धार्तराष्ट्राणां...|अथ व्यवस्थितान् दृष्ट्वा...|सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...|योत्स्यमानानवेक्षेऽहं...|एवमुक्तो हृषीकेशो...|भीष्मद्रोणप्रमुखतः...|तत्रापश्यत् स्थितान् पार्थः...|तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...|सीदन्ति मम गात्राणि...|गाण्डीवं स्रंसते हस्तात्...|निमित्तानि च पश्यामि...|न काङ्क्षे विजयं कृष्ण...|येषामर्थे काङ्क्षितं नो...|आचार्याः पितरः पुत्राः...|एतान्न हन्तुमिच्छामि...|निहत्य धार्तराष्ट्रान्नः का...|तस्मान्नार्हा वयं हन्तुं...|यद्यप्येते न पश्यन्ति...|कथं न ज्ञेयमस्माभिः...|कुलक्षये प्रणश्यन्ति...|अधर्माभिभवात् कृष्ण...|सङ्करो नरकायैव...|दोषैरेतैः कुलघ्नानां...|उत्सन्नकुलधर्माणां...|अहो बत महत्पापं...|यदि मामप्रतीकारम्...|एवमुक्त्वार्जुनः सङ्ख्ये...

सम्बद्धाः लेखाः

Tags:

अस्माकं तु विशिष्टा ये... श्लोकःअस्माकं तु विशिष्टा ये... पदच्छेदःअस्माकं तु विशिष्टा ये... अन्वयःअस्माकं तु विशिष्टा ये... शब्दार्थःअस्माकं तु विशिष्टा ये... अर्थःअस्माकं तु विशिष्टा ये... बाह्यसम्पर्कतन्तुःअस्माकं तु विशिष्टा ये... सम्बद्धाः लेखाःअस्माकं तु विशिष्टा ये...

🔥 Trending searches on Wiki संस्कृतम्:

मद्रिद्पुराणम्रामःबृहदीश्वरदेवालयःविषमयकृत्महाभाष्यम्आनन्दतीर्थःसऊदी अरबअद्वैतवेदान्तःमाघःसोलोमन-द्वीपवृत्तिःमत्स्यावतारः१०२२कुन्तकःमजापहितसाम्राज्यम्१८०प्रजावाणी (कन्नडदिनपत्रिका)पूर्वमीमांसाकळससूत्रभेदाःमधुमक्षिकागृहस्थाश्रमःसाङ्ख्यदर्शनम्अश्विनीभट्टिःपञ्चतन्त्रम्२९ नवम्बरमुद्राराक्षसम्वैश्यःमिलानोवसिष्ठस्मृतिःअष्टाध्यायीसोहराब पिरोजशाह गोदरेज१५४४समन्वितसार्वत्रिकसमयःराजस्थानीभाषा१९००अव्ययम्स्वरसन्धिःएनसन्धिःबर्लिनचित्रा (नक्षत्रम्)अभिनवगुप्तःश्रीमद्भागवतमहापुराणम्संस्कृतम्आसनम्६७६सागरःसामाजिकमाध्यमानिविदुरःजुलाई १रूसीभाषाकालिदासस्य उपमाप्रसक्तिःऋणम्स्चार्वाकवादःभारतेश्वरः पृथ्वीराजः११७आङ्ग्लभाषाऔरङ्गाबादमण्डलम्मरीयमिपुत्रदश अवताराःगर्गःअक्षौहिणीउत्तरप्रदेशराज्यम्कर्मण्येवाधिकारस्ते...शमसाद बेगम🡆 More