दश अवताराः

मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः । रामो रामश्च रामश्च कृष्णः कल्किश्च ते दशः ॥

दशावताराः के के-

    1. मत्स्यः (सरलशरीरम्, जलेन विना न जीवेत्)
    2. कूर्मः (पादाः आगतवन्तः, भूमिउपरि चलितुं शक्नोति)
    3. वराहः (तीव्रधावनसामर्थ्यं, किञ्चित् विकसितः)
    4. नृसिंहः (नरः अस्ति किन्तु मुखः सिंहस्य अस्ति)
    5. वामनः (पूर्णविकसित मानवः किन्तु किञ्चित् लघुः अस्ति)
    6. परशुरामः (पूर्णविकसितः किन्तु बहु क्रोधिस्वभावः)
    7. श्रीरामः (सौम्यस्वभावः, धनुषंधारयति)
    8. बलरामः (हलं धारयति, कृषिकार्यस्य परिचायकः)
    9. श्रीकृष्णः (वंशीधारयति, बहुकलाविशेषज्ञः)
    10. कल्किः (न आगतवान)

प्रथम पञ्चावताराः देहविकासपरिचायकाः अग्रे पञ्चवताराः संस्कृतिविकासपरिचायकाः | वैज्ञानिकरुपेण चिन्तयामः तर्हि एषा व्याख्या सत्यं दृश्यते |

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

विज्ञानम्अक्षि१७५८सुमित्रानन्दन पन्तमाण्डूक्योपनिषत्दिसम्बर ३१प्राथमिकनेपालीभाषायाः कथागाम्बियासलमान रश्दीभक्तियोगःकेशव बलिराम हेडगेवारभरतः (नाट्यशास्त्रप्रणेता)ताजमहलभगत सिंहमृच्छकटिकम्न्यायामृतम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याभूमिरापोऽनलो वायुः...सरदार वल्लभभाई पटेलसुनामी१०९०दण्डीजैनदर्शनम्धारणासूरा अल-इखलासउद्धरेदात्मनात्मानं...आश्रमव्यवस्थाअक्षरं ब्रह्म परमं...विश्वनाथः (आलङ्कारिकः)बुधवासरःउदयनाचार्यःहल्द्वानीभगवद्गीतामालविकाग्निमित्रम्जनवरी २चीनदेशःसङ्कल्पप्रभवान्कामान्...११११इन्दिरा गान्धीअनुबन्धचतुष्टयम्विनायक दामोदर सावरकरद्युतिशक्तिःक्रीडामोनाकोरवीना टंडनहितोपदेशःउपसर्गःयास्कःव्याधिस्त्यानसंशयप्रमादालस्य (योगसूत्रम्)पिङ्गः५७७रिच्मन्ड्जनवरी ५अपि चेदसि पापेभ्यः...सामवेदःचार्वाकदर्शनम्श्रीधर भास्कर वर्णेकर१८५०वाल्मीकिःधनम्लवणम्मैथुनम्संस्कृतवाङ्मयम्महाभारतम्लोकेऽस्मिन् द्विविधा निष्ठा...भौतिकशास्त्रम्🡆 More