१९००

१९०० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे कारेन्स् नामकः शेर्मार्क्, डीव्रैस्, ग्रिगोर् जान् मेण्डेल् इत्यादीनाम् "आनुवंशिक"सम्बद्धानां संशोधनानां विमर्शनं समर्थनं च अकरोत् ।
    अस्मिन् वर्षे उत्परिवर्तनस्य व्याख्याता ह्यूगो द व्रीस् सस्यानां विकासवादस्य विषये महत्त्वभूतं संशोधनम् अकरोत् ।
    अस्मिन् वर्षे रक्तसमूहानां शोधकः कार्ल् लाण्ड्स्टैनर् बहूनां जनानां रक्तं पृथक् पृथक् सङ्गृह्य संशोधनम् आरब्धवान् ।
    अस्मिन् वर्षे भारतस्य महान् दार्शनिकः, योगी श्री अरविन्दः बरोडा कलाशालायाम् आङ्ग्लप्राचार्यरूपेण प्रविष्टवान् ।
    पूतिनाशकस्य प्रवर्तकः जोसेफ् लिस्टर् १८९४ तः १९०० पर्यन्तं रायल् सोसिट्याः अध्यक्षः आसीत् ।
    अस्मिन् वर्षे प्रसिद्धः कन्नडलेखकः बेनगल् रामरावः मद्रास्-विश्वविद्यालयस्य द्वारा यम्. ए. पदवीं प्राप्तवान् ।
    अस्मिन् वर्षे प्यारिस्–नगरे प्रचलिते "यूरोपस्य विज्ञानगोष्ठ्याम्” प्रख्यातः भारतीयः भौतविज्ञानी, सस्यविज्ञानी च जगदीशचन्द्रबोसः भागम् अवहत् ।

जन्मानि

    अस्मिन् वर्षे प्रसिद्धः परिसरविज्ञानी चार्ल्स् एल्टन् इङ्ग्लेण्ड्-देशस्य म्याञ्चेस्टर् इति नगरे जन्म प्राप्नोत् ।

जनवरी-मार्च्

    अस्मिन् वर्षे जनन्वरिमासस्य १६ दिनाङ्के कन्नडभाषायाः प्रसिद्धः साहितिः, "केन्द्रसाहित्य-अकादम्या" पुरस्कृतः ए एन् मूर्तिरावः जन्म प्राप्नोत् ।

एप्रिल्-जून्

    अस्मिन् वर्षे एप्रिल्-मासस्य १६ दिनाङ्के कन्नडभाषायाः प्रसिद्धः साहितिः, पत्रकर्ता, "आनन्दकन्दः" (बेटगेरि कृष्णशर्मा) जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१९०० घटनाः१९०० अज्ञाततिथीनां घटनाः१९०० जन्मानि१९०० निधनानि१९०० बाह्य-सूत्राणि१९०० सम्बद्धाः लेखाः१९००ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

४५९जन्तुःविष्णुःअहो बत महत्पापं...न्यायदर्शनम्मारिया टेरेसावाहनम्कालाग्निरुद्र-उपनिषत्१२३७२३०जुलाई १९टोनी ब्लेयरसंस्कृतम्१०८२जडभरतःअफगानिस्थानम्अर्जुनविषादयोगःबीटीएसईजिप्तदेशःसामाजिकमाध्यमानिभगवद्गीतामोहिनीयाट्टम्षष्ठीदेशाःवेदःपौराणयवनसंस्कृतिः५३३२६०ऋग्वेदः३२४डियेगो माराडोना५२८४१५समन्वितसार्वत्रिकसमयःअन्तर्जालम्भारतस्य नृत्यकलाः१६२५९८७श्पनसफलम्१३९४सिंहपुरम्३७६५९९पादकन्दुकक्रीडावर्षाऋतुः५८३कोबाल्टतत्त्वशास्त्रम्१००सावित्रीबाई फुले५४परमहंस-उपनिषत्१७०५पाणिनिःचीनदेशःमृच्छकटिकम्३१७पतञ्जलिः९३३इस्लाम्-मतम्रजतम्एषा तेऽभिहिता साङ्ख्ये...वेदाविनाशिनं नित्यं...३७५१०७७लकाराःफ्रान्सदेशःन्‍यू यॉर्क्🡆 More