भारतीयकालमानः

पञ्चाङ्गम् इति भारतीयकालगणनायाः विशिष्टं नाम अस्ति । तिथिः, वासरः, नक्षत्रम्,योगः, करणम् इति पञ्च अङ्गानि दिननिदेशर्थं भवन्ति । वर्षे ३६५ दिनानि भवन्ति । अस्य संवत्सरम् इति नाम । प्रतिसंवत्सरम् उत्तरायणं दक्षिणायनं चेति द्वे अयने भवतः । प्रतिवर्षं ६ ऋतवः १२ मासाः भवन्ति । प्रतिमासं शुक्लपक्षः कृष्णपक्षः इति भागद्वयम् अस्ति । प्रत्येकस्मिन् पक्षे १५ तिथयः भवन्ति । सप्तवासराः सन्ति । आवर्तनेन प्रतिदिनं कश्चित् वासरनाम भवति । एवमेव प्रतिदिनस्य २७ नक्षत्रेषु किञ्चित्,२७ योगेषु कश्चित्, ११ करणेषु किञ्चित्, १५ तिथिषु काचित्, निर्दिष्टः भवति एव ।

भारतीयकालमानः
भारतीयपञ्चाङ्गम्

६०संवत्सराणि

प्रभवो विभवः शुक्लः प्रमोदूतः प्रजापतिः।

आङ्गीरसः स्रीमुखो भावो युवोधातृस्तथेश्वरः॥

बहुधान्यः प्रमाथी च विक्रमो विशवत्सर:।

चित्रभानुः स्वभानुश्च तारण: पार्थिवो व्ययः॥

सर्वजित् सर्वधारी च विरोधि विकृतिः खरः।

नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ॥

हेविलम्बो विलम्बश्च विकारी शार्वरिः प्लवः।

शुभकृत् शोभकृत् क्रोधि विश्वावसुपराभवौ॥

प्लवङ्ग: कीलकः सौम्यः साधारणविरोधिकृत्।

परिधावी प्रमादी च आनन्दो राक्षसो नलः॥

पिङ्गलः कालयुक्तिश्च सिद्दार्थी रौद्रदुर्मती।

दुन्दुभी रुधिरोद्गारी रक्ताक्षी क्रोधनोअक्षयः॥

२अयने

उत्तरायणः दक्षिणायनश्च ।

षड्ऋतवः

  • वसन्तः
  • ग्रिष्मः
  • वर्षा
  • शरद्
  • हेमन्तः
  • शिसिरः

द्वादशमासाः

  • वैशाखः
  • ज्येष्ठः
  • आषाढः
  • श्रावणः
  • भाद्रः
  • आश्विनः
  • कार्तिकः
  • मार्गशीर्षः
  • पौषः
  • माघः
  • फाल्गुणः
  • चैत्रः

द्वेपक्षे

  • शुक्लपक्षः
  • कष्णपक्षः

सप्तवासराः

  • रविः
  • साेमः
  • मङ्गलः
  • बुधः
  • बृहस्पतिः
  • कुजः
  • स्थिरः

२७नक्षत्राणि

अश्विनी भरणी चैव कृत्तिका रोहिणी मृगः ।

आर्द्रा पुनर्वसु पुष्यस्तथाश्लेषा मघा ततः ॥

पूर्वाफाल्गुनिकाचैव उत्तराफाल्गुनी ततः ।

हस्तचित्रा तथा स्वाती विशाखा तदनन्तरम् ॥

अनुराघा ततो ज्येष्ठा ततो मूलं निगद्यते ।

पूर्वाषढोत्तराषाढा त्वभिच्छ्रवणा तथा ॥

घनिष्ठा शतताराख्यं पूर्वाभाद्रपदं ततः ।

उत्तराभाद्रपदं चैव रेवत्येतानि भानि च ॥

१२राशयः

  1. मेषः
  2. वृषभः
  3. मिथुनम्
  4. कर्कटः
  5. सिंहः
  6. कन्या
  7. तुला
  8. वृश्चिकः
  9. धनुः
  10. मकरः
  11. कुम्भः
  12. मीनः

२७योगाः

११करणानि

Tags:

भारतीयकालमानः ६०संवत्सराणिभारतीयकालमानः २अयनेभारतीयकालमानः षड्ऋतवःभारतीयकालमानः द्वादशमासाःभारतीयकालमानः द्वेपक्षेभारतीयकालमानः सप्तवासराःभारतीयकालमानः २७नक्षत्राणिभारतीयकालमानः १२राशयःभारतीयकालमानः २७योगाःभारतीयकालमानः ११करणानिभारतीयकालमानः

🔥 Trending searches on Wiki संस्कृतम्:

२४उद्धरेदात्मनात्मानं...शिश्नम्प्रशान्तमहासागरःविलियम ३ (इंगलैंड)मिथकशास्त्रम्कारकम्कुतस्त्वा कश्मलमिदं...वेदाविनाशिनं नित्यं...यवः१२३०हर्षवर्धनःमामितमण्डलम्जयशङ्कर प्रसादशरीरं च रक्तवाः स्रोतपुनर्जन्मशतपथब्राह्मणम्१४कर्मयोगः (गीता)किरातार्जुनीयम्स्तोत्रकाव्यम्क्षमा रावमनसा, पञ्जाब्चम्पादेशः२४ सितम्बरधावनक्रीडाकजाखस्थानम्सिर्सि मारिकांबा देवालयनेताजी सुभाषचन्द्र बोसरवीना टंडन१८०७नाट्यशास्त्रम् (ग्रन्थः)इस्लाम्-मतम्मणिमाला२८ अगस्तआयुर्वेदःइङ्गुदवृक्षःसावित्रीबाई फुलेदृष्ट्वा तु पाण्डवानीकं...अरुणाचलप्रदेशराज्यम्परित्राणाय साधूनां...हिन्द-यूरोपीयभाषाःरजनीशःसेम पित्रोडाबांकुडामण्डलम्गाण्डीवं स्रंसते हस्तात्...१८१८तेनालीमहापरीक्षालोकेऽस्मिन् द्विविधा निष्ठा...२६ सितम्बरनवदेहलीब्रूनैप्रत्ययः२६१३१५वाद्ययन्त्राणिसलमान खानवेदान्तःजातीवात्स्यायनःयमनमृत्तैलोत्तनचुल्लिःयदा यदा हि धर्मस्य...बुद्धप्रस्थविश्वनाथन् आनन्दप्राणायामःअन्तरतारकीयमाध्यमम्दक्षिणकोरियाशुक्लरास्यादेवनागरीयोगःकराची🡆 More