एवमुक्तो हृषीकेशो...: भगवद्गीतायाः श्लोकः १.२४

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुर्विशतितमः (२४) श्लोकः ।

श्लोकः

एवमुक्तो हृषीकेशो...: श्लोकः, पदच्छेदः, अन्वयः 
गीतोपदेशः
    एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
    सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥

पदच्छेदः

एवम्, उक्तः, हृषीकेशः, गुडाकेशेन, भारत । सेनयोः, उभयोः, मध्ये, स्थापयित्वा, रथोत्तमम् ॥

अन्वयः

अस्य श्लोकस्य अन्वयः अग्रिमे श्लोके मिलित्वा दत्तं वर्तते । सुष्टु अवगमनाय ।

शब्दार्थः

    एवम् = इत्थम्
    उक्तः = कथितः
    हृषीकेशः = कृष्णः
    गुडाकेशेन = अर्जुनेन
    भारत = हे धृतराष्ट्र
    सेनयोः = सैन्ययोः
    उभयोः = द्वयोः
    मध्ये = अन्तरे
    स्थापयित्वा = अवस्थाप्य
    रथोत्तमम् = रथश्रेम्

अर्थः

अस्य श्लोकस्य तात्पर्यमपि अग्रिमे श्लोके एव वर्तते ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in


भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
एवमुक्तो हृषीकेशो...: श्लोकः, पदच्छेदः, अन्वयः  धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...|अत्र शूरा महेष्वासा...|धृष्टकेतुः चेकितानः...|युधामन्युश्च विक्रान्त...|अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...|अयनेषु च सर्वेषु...|तस्य सञ्जनयन् हर्षं...|ततः शङ्खाश्च भेर्यश्च...|ततः श्वेतैर्हयैर्युक्ते...|पाञ्चजन्यं हृषीकेशो...|अनन्तविजयं राजा...|काश्यश्च परमेष्वासः...|द्रुपदो द्रौपदेयाश्च...|स घोषो धार्तराष्ट्राणां...|अथ व्यवस्थितान् दृष्ट्वा...|सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...|योत्स्यमानानवेक्षेऽहं...|एवमुक्तो हृषीकेशो...|भीष्मद्रोणप्रमुखतः...|तत्रापश्यत् स्थितान् पार्थः...|तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...|सीदन्ति मम गात्राणि...|गाण्डीवं स्रंसते हस्तात्...|निमित्तानि च पश्यामि...|न काङ्क्षे विजयं कृष्ण...|येषामर्थे काङ्क्षितं नो...|आचार्याः पितरः पुत्राः...|एतान्न हन्तुमिच्छामि...|निहत्य धार्तराष्ट्रान्नः का...|तस्मान्नार्हा वयं हन्तुं...|यद्यप्येते न पश्यन्ति...|कथं न ज्ञेयमस्माभिः...|कुलक्षये प्रणश्यन्ति...|अधर्माभिभवात् कृष्ण...|सङ्करो नरकायैव...|दोषैरेतैः कुलघ्नानां...|उत्सन्नकुलधर्माणां...|अहो बत महत्पापं...|यदि मामप्रतीकारम्...|एवमुक्त्वार्जुनः सङ्ख्ये...

सम्बद्धाः लेखाः

Tags:

एवमुक्तो हृषीकेशो... श्लोकःएवमुक्तो हृषीकेशो... पदच्छेदःएवमुक्तो हृषीकेशो... अन्वयःएवमुक्तो हृषीकेशो... शब्दार्थःएवमुक्तो हृषीकेशो... अर्थःएवमुक्तो हृषीकेशो... बाह्यसम्पर्कतन्तुःएवमुक्तो हृषीकेशो... सम्बद्धाः लेखाःएवमुक्तो हृषीकेशो...

🔥 Trending searches on Wiki संस्कृतम्:

जीवनी७०८अभिनेताधमार्य्अन्तवत्तु फलं तेषां...चरकसंहितामाधवीविज्ञानम्कण्णगी५५७बृहदारण्यकोपनिषत्पुराणलक्षणम्१४७७६ मार्च५ अगस्तश्येनःगुरु नानक देवहिमालयःवररुचिःवेदः१५९८बाङ्काजनवरी १११२३९१२११अपर्याप्तं तदस्माकं...तमुवाच हृषीकेशः...संयुक्ताधिराज्यम्वेदव्यासःतैवानकदली७४७सूर्यमण्डलम्शिग्रुःशक्तिदेवीउपपुराणानिलिवोरनोहिन्दीयदा यदा हि धर्मस्य...जनवरी ४मृच्छकटिकम्पुनर्जन्मपर्याभाषाअक्षिउपनिषत्२१ अक्तूबरविपाशाछन्दःगुजरातीभाषामोरारी बापुश्रीरामकृष्णपरमहंसःवैदिकसाहित्यम्१३५०फिन्लैण्ड्नाट्यशास्त्रम् (ग्रन्थः)दमण दीव चयमःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)बीकानेरगौतमः१३ मार्चबाणभट्टःभारतस्य नृत्यकलाःप्रशान्तमहासागरःअरिस्टाटल्ये मे मतमिदं नित्यम्...बाबरक्षयरोगःगङ्गेशोपाध्यायः🡆 More