महिमभट्टः

महिमा भट्टः काप्रख्यातः श्मीरी संस्कृतस विद्वान् आसीत् । तस्यैव राजनका इति उपाधिः अस्ति । तस्य पितुः नाम श्रीधैर्यः आसीत्, सः महाकविस्य श्यामालाचार्यस्य शिष्यः आसीत्, यः स्वस्य वाचिककाव्यस्य व्यक्ति विवेकम् इत्यस्य अन्ते स्वस्य विषये एतत् परिचयं दत्तवान् । क्षेमेन्द्रः स्वस्य औचित्यविचारचर्चा सुवृततिलक इति ग्रन्थेषु श्यामलाचार्यस्य काव्यानि उद्धृतवान् । राजनक रुय्यक् महिमा भट्टस्य व्यक्ति विवेक व्याख्या इति नामकं विमर्मासनग्रन्थं रचयत् । आचार्य मम्मट: च स्वस्य काव्यप्र काशस्य पञ्चमे अध्याये व्यक्ति विवेकम् इति मतानाम् खण्डनं करोति। अतः महिमा भट्टः क्षेमेन्द्रस्य, मम्मटस्य, रुयकस्य च पूर्वजः आसीत् । आनन्दवर्धन: अभिनवगुप्तः परं इति ज्ञायते । एवं व्यक्ति विवेकम्-निर्मातृणां महिमाभट्टस्य कालः ११ शताब्द्याः आरम्भे एव नियतः अस्ति ।


महिमा भट्ट आचार्यस्य नामं संस्कृतसाहित्ये प्रसिद्धः अस्ति, यत् वक्रोक्तिजीविता इति अलङ्कारविज्ञानस्य निर्माता कुन्तकेन लिखितस्य ग्रन्थस्य कृते पश्चात् ध्वनिसिद्धान्तस्य प्रबलविरोधः अकरोत् । तस्य प्रसिद्धं ग्रन्थं "व्यक्ति विवेकम्" त्रिभिः आलोचनाभिः सह लिखितम् अस्ति । अयं व्याञ्जनकाव्यः इति लोकप्रियः अस्ति । महिमा भट्ट: स्वस्य प्रथमे एव श्लोके स्पष्टं करोति यत् एतत् पुस्तकं सर्वप्रकारस्य ध्वनयः मूल्याङ्कने समावेशयितुं अभिप्रायेन निर्मितम् अस्ति। अस्य प्रथमे अध्याये शब्दस्य गुणाः तस्य अनुमाने च निहितार्थाः, द्वितीये शब्दार्थानाम् अप्रासंगिकतायां तृतीये अध्याये चत्वारिंशत् ध्वन्यालोकः दर्शितानि शब्दस्य उदाहरणानि तेषां निहितार्थैः सह व्याख्यातानि सन्ति। महिमा भट्टः स्पष्टार्थम् अर्थात् विडम्बनं रूपकं च काव्ये महत्त्वपूर्णं प्रहारकतत्त्वं वर्णयति । ध्वनिविदः शब्दाय अर्थं, प्रयोजनं, विडम्बनं च परिभाषयन्ति । किन्तु महिमा भट्ट एतेषु अर्थद्वयमेव स्वीकुर्वति।

महिमा भट्टः असाधारणः तार्किकः, तेजस्वी आलोचकः च आसीत् । शब्दं तिरस्कुर्वन् सः रसं अनुमतं सिद्धं कृत्वा आचार्य शङ्कुकस्य अनुमतत्वमपि प्रवर्तयति स्म। महिमा भट्टः सम्मत: यत् "रसः" काव्ये महत्त्वपूर्णः अस्ति तथा च रसस्य, भावस्य, वाचिकस्वभावस्य च औचित्यम् अपि अत्यावश्यकम् अस्ति। काव्यस्य रसस्य च मूलसंकल्पनाभिः सह सङ्गत्या "आन्तरिक" "बाह्य" च रूपेषु व्यज्यते । एवं प्रकारेण अपर्याप्ततां व्याख्यातुं, तथैव सूक्ष्मतया समीक्षात्मकतया च काव्यदोषाणां व्याख्यानं कर्तुं महिमा भट्टः अग्रणीषु अन्यतमः आसीत् । सः पञ्चविधदोषान् प्रस्तावितवान्, ये अपि मम्मतेन स्वीकृताः ।

Tags:

अभिनवगुप्तःआनन्दवर्धनःक्षेमेन्द्रःमम्मटः

🔥 Trending searches on Wiki संस्कृतम्:

१८६६७४६प्याबाणभट्टःकेरलराज्यात्कृषिःअसमराज्यम्सामवेदःनीतिशतकम्अष्टाङ्गयोगःसंभेपूस्वसाट्यूपउत्तररामचरितम्कुञ्जीफलकम्नव रसाः१७०शिक्षास्वप्नवासवदत्तम्न्यायदर्शनम्ग्रहणम्काली१५४९बीभत्सरसः१३ध्वन्यालोकःविकिः१६२२९०५७७९ मार्चयोत्स्यमानानवेक्षेऽहं...जर्कोनियम३१३१७५४प्रतीपजनमेजयःक्रोधाद्भवति सम्मोहः...ईरोड् मण्डलम्शर्कराप्रातिशाख्यम्वटवृक्षःधात्रीहरिदासाःवर्णाश्रमव्यवस्थामन्दारःधर्मःएलिनोर् रूजवेल्ट्१७२४कामात्मानः स्वर्गपरा…११९२प्रतिमानाटकम्०४. ज्ञानकर्मसंन्यासयोगःविष्णुःसंस्कृतभाषाभीमराव रामजी आंबेडकरफर्रुकाबादमण्डलम्विश्वरूपदर्शनयोगः१३२८विश्वगुणादर्शचम्पूपराशरऋषिःShivamogga१३०२कुन्तकःउदयपुरम्कुमारदासः४९🡆 More