जातकर्मसंस्कारः

जातकर्मसंस्कारः नवजातशिशोः संवर्धनार्थं तथा च तस्य परिपोषणार्थं भवति । एतस्मिन् नाभिवर्धनात्पूर्वं पञ्च ब्राह्मणैः वैश्वानरः अग्नेः स्तुतिः भवति । तथा च आहुतिः अपि देयं भवति । येन शिशोदीर्घायुष्यम् एवम् अभ्युदयश्च भवति ।गर्भकोशात् शिशौ निर्गते जातकर्म विधीयते । पुत्रमुखदर्शनेन पिता नाभिवर्धनात् प्राक् शीतोदकेन सतैलस्नानं विधाय उत्तराभिमुखी भूत्वा यथाविधि जाताकर्म कुर्यात् । जातकर्मणि पितृनुद्दिश्य नान्दीमुखीश्राध्दादिकर्माणि क्रियन्ते । एतत्सर्वं शौचानन्तरमेव कर्त्तव्यम् ।

जातकर्मसंस्कारःहिन्दुधर्मः

हिन्दुधर्मःइतिहासः

जातकर्मसंस्कारःPortal:Hinduism

प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

ग्रेगोरी-कालगणनानडियादविवाहसंस्कारःन्जातीसुमित्रानन्दन पन्तकारकम्महाकाव्यम्एक्वाडोरजम्बुद्वीपः२५ अप्रैल१००३अक्षरमालापरित्राणाय साधूनां...आकस्मिक चिकित्सातैत्तिरीयोपनिषत्दक्षिणकोरियाबुल्गारिया९९१माहेश्वरसूत्राणिभगत सिंहसत्त्वात्सञ्जायते ज्ञानं...नलःअशास्त्रविहितं घोरं...यवःस्वप्नवासवदत्तम्बुद्धप्रस्थहेन्री बेक्वेरलउर्वारुकम्यवद्वीप२२ जनवरीबिजनौर१५१४मयि सर्वाणि कर्माणि...उद्धरेदात्मनात्मानं...मेजर ध्यानचन्दहरीतकीआर्यभटःअश्वघोषःइस्लाम्-मतम्नाट्यशास्त्रम् (ग्रन्थः)हिन्दी साहित्यंपक्षिणःअलङ्कारशास्त्रम्वि के गोकाक४४४कदलीफलम्आदिशङ्कराचार्यःमहिमभट्टःनेपोलियन बोनापार्टजया किशोरीवर्षः१३ मार्चजनकः१८३७वेदव्यासः२०११अरावलीराजशेखरःपूजा हेगड़ेतत्त्वज्ञानम्ऋग्वेदःसूरा अल-फतिहाशतपथब्राह्मणम्भारविः११५०संस्कृतसाहित्येतिहासःकर्णः🡆 More