भारतस्य प्रधानमन्त्री

भारतगणराज्यस्य प्रधानमन्त्रिणः (सामान्य वर्तनी: प्रधानमंत्री) कार्यालयं भारतीयसङ्घस्य शासनप्रमुखस्य पदम् अस्ति । भारतीयसंविधानानुसारं प्रधानमन्त्री केन्द्रसर्वकारस्य मन्त्रिपरिषदः प्रमुखः, राष्ट्रपतिस्य मुख्यसल्लाहकारः च भवति । सः भारतसर्वकारस्य कार्यकारिणीप्रमुखः अस्ति तथा च सर्वकारस्य कार्यस्य कृते संसदस्य समक्षं उत्तरदायी अस्ति । भारतस्य संसदीयराजनैतिकव्यवस्थायां राज्यप्रमुखस्य, शासनप्रमुखस्य च पदं पूर्णतया विभक्तम् अस्ति ।

भारतस्य प्रधानमन्त्री
भारतस्य प्रधानमन्त्री
भारतस्य प्रधानमन्त्री
भारतस्य प्रधानमन्त्री
वर्तमानपदाधिकारी
नरेन्द्र मोदी

२६ मई २०१४  तः पदाधिकारी
सम्बोधनरीतिः
  • माननीय (औपचारिक)
  • महामहिम (राजनयिक पत्राचार)
  • श्री. प्रधानमंत्री (अनौपचारिक)
सदस्यः भारतस्य केन्द्रीय मंत्रिमंडल
नीति आयोग
भारतीयसंसत्
उत्तरदायी(सविधे) भारतीयसंसत्
भारतस्य राष्ट्रपतिः
निवासः ७, लोक कल्याण मार्ग, नवदेहली, भारत
केन्द्रम् प्रधानमन्त्रिकार्यालयः, साउथ ब्लॉक, नवदेहली, भारत
नियोगकर्ता भारतस्य राष्ट्रपतिः
रीतिस्पद रूपतः लोकसभा में बहुमत सिद्ध करने की क्षमता द्वारा
कार्यकालः ५ साल या भारतस्य राष्ट्रपतिः के प्रसादपर्यंत
आदिपदाधिकारी जवाहरलाल नेहरू
पदसंरचना 15 1947 (1947-08-15) (76 years ago)
वेतनम् 2.8 लाख (US$४,२००) (वार्षिक, ९,६०,००० (US$१४,२६५.६) संसदीय वेतन समेत)
जालस्थानम् भारतास्य प्रधानमंत्री

टिप्पणी

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

संस्कृतभारतीइङ्ग्लेण्ड्थामस् जेफरसन्क्षीरम्३६२०१०१७६४सर्वपल्ली राधाकृष्णन्भारतीयसंस्कृतिःशिशुपालवधम्उपपदपञ्चमीअद्वैतसिद्धिःकजाखस्थानम्प्रथम कुमारगुप्तःमलागामन्दाक्रान्ताछन्दःशिरोवेदनापतञ्जलिःविक्रमोर्वशीयम्नेताजी सुभाषचन्द्र बोसमानसिकस्वास्थ्यम्चङ्गेझ खानछान्दोग्योपनिषत्भाष्यनिबन्धकाराःदिसम्बर ३०एनपर्वताःकाशिकासंस्कृतभाषामहत्त्वम्सम्प्रदानकारकम्भट्टनायकःविश्वामित्रःफ्रान्सदेशःमैथुनम्वार्त्तापत्रम्ट्४५३जातीवसुदेवः१० फरवरीवायुमण्डलम्भौतिकशास्त्रम्मार्कण्डेयःहिन्दीगौतमबुद्धःमत्त (तालः)मालविकाग्निमित्रम्दशरूपकम्नरेन्द्र मोदी१८५६उद्भटःनवम्बर १६मार्कण्डेयपुराणम्कर्मण्येवाधिकारस्ते...२४८मुद्राराक्षसम्श्रीधर भास्कर वर्णेकरहनुमान् चालीसारौद्रम् रणम् रुधिरम्१०१५जैमिनिःअर्जुनविषादयोगःकर्णाटकराज्यम्उत्तररामचरितम्देवनागरीकेन्द्रीय अफ्रीका गणराज्यम्🡆 More