नवदेहली: भारतस्य राजधानी नगरम्

नवदेहली (हिन्दी: नई दिल्ली; आङ्ग्ल: New Delhi) भारतस्य राजधानी, देहली राष्ट्रियराजधानीप्रदेशस्य (NCT) भागः च अस्ति । नवदेहली भारतसर्वकारस्य त्रयाणां शाखानाम् पीठम् अस्ति, राष्ट्रपतिभवनम्, संसद्भवनम्, भारतीयसर्वोच्चन्यायालयम् च आयोज्यते । नवदेहली रा॰रा॰प्र॰ (NCT)-अन्तर्गतं नगरपालिका अस्ति, न॰दे॰न॰प॰ (NDMC) द्वारा प्रशासितम्, यत् अधिकतया लुट्येन्स्-इत्यस्य देहली, तद्समीपस्थानि च कतिचन क्षेत्राणि सन्ति । नगरपालिकाक्षेत्रम् बृहत्तरस्य प्रशासनिकमण्डलस्य, नवदेहलीमण्डलस्य, भागः अस्ति ।

नवदेहली

नई दिल्ली
भारतस्य राजधानी
Coat of arms of नवदेहली
Coat of arms
देहलीप्रदेशे नवदेहल्याः स्थानम्
देहलीप्रदेशे नवदेहल्याः स्थानम्
Coordinates: २८°३६′५०″उत्तरदिक् ७७°१२′३२″पूर्वदिक् / 28.6138954°उत्तरदिक् 77.2090057°पूर्वदिक् / २८.६१३८९५४; ७७.२०९००५७ ७७°१२′३२″पूर्वदिक् / 28.6138954°उत्तरदिक् 77.2090057°पूर्वदिक् / २८.६१३८९५४; ७७.२०९००५७
देशः नवदेहली: भारतस्य राजधानी नगरम् भारतम्
केन्द्रशासितप्रदेशः देहली
मण्डलम् नवदेहलीमण्डलम्
स्थापितम् १९११
उद्धाटितम् १९३१
Government
 • Type नगरपालिका परिषद्
 • Body नवदेहली नगरपालिकापरिषद्
Area
 • राजधानी नगरम् ४२.७ km
Elevation
२१६ m
Population
 (२०११)
 • राजधानी नगरम् २,४९,९९८
 • Density ५,९००/km
 • महानगरीय(२०१८)(सम्पूर्ण नगरीयदेहली+रा॰रा॰क्षे॰ इत्यस्य भागं सहितम्)
२,८५,१४,०००
Demonym(s) दिल्लीवाले, दिल्लीवासिनः
Time zone UTC+५:३० (भा॰मा॰स॰)
Area code(s) +91-11
Vehicle registration DL
Website www.ndmc.gov.in

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

आङ्ग्लभाषादेहलीनवदेहलीमण्डलम्भारतम्भारतसर्वकारःभारतस्य मण्डलानिभारतीयसर्वोच्चन्यायालयःराष्ट्रपतिभवनम्हिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

होशियारपुरम्डि देवराज अरसुतुलसीदासःकालिदासस्य उपमाप्रसक्तिःसंस्कृतम्मुख्यपृष्ठम्विश्वकोशःइग्नेसी ल्युकसिविक्जविद्याभूगोलीयनिर्देशाङ्कप्रणालीसुमुखीसाङ्ख्यदर्शनम्उपनिषद्नव रसाःरसगङ्गाधरःपाणिनीया शिक्षाउद्धरेदात्मनात्मानं...अक्षय कुमारइलेनॉइस्अभिषेकनाटकम्क्४४४संस्कृतविकिपीडियानीतिशतकम्अभिनेताअर्थः१८५९श्वेतःपारदःब्रह्मचर्याश्रमःअक्षिवेदव्यासः१४७८यास्कःदीवमङ्गलवासरःईशावास्योपनिषत्उपमालङ्कारःइङ्ग्लेण्ड्२५ जुलाईपुरुषोत्तमयोगः५८७फिनिक्स्, ऍरिझोनाशुक्लरास्याकुमारसम्भवम्१४०अल्लाह्मत्त (तालः)सहजं कर्म कौन्तेय...प्सर्वपल्ली राधाकृष्णन्मनुःभासनाटकचक्रम्वेदान्तःअर्थशास्त्रम् (शास्त्रम्)पतञ्जलिःपाणिनिःप्रशान्तमनसं ह्येनं...नक्षत्रम्रीतिसम्प्रदायःपेस्काराचलच्चित्रम्अनुबन्धचतुष्टयम्काव्यविभागाःमधु (आहारपदार्थः)पक्षिणः🡆 More