भूगोलीयनिर्देशाङ्कप्रणाली

भूगोलीयनिर्देशाङ्कप्रणाली (अंग्रेज़ी:जियोग्राफिक कोआर्डिनेट सिस्टम) काचित् निर्देशाङ्कप्रणाली भवति, यया पृथ्व्यां स्थितस्य कस्यापि स्थानास्य स्थितिः त्रयाणां (३) निर्देशाङ्कानां माध्यमेन निश्चिता भवति। गोलीयनिर्देशाङ्कपद्धत्या तेषां त्रयाणां निर्देशाङ्कानां निर्धारणं भवति।

भूगोलीयनिर्देशाङ्कप्रणाली
पृथ्व्याः मानचित्रे अक्षांशरेखाः, (क्षैतिजरेखाः), देशान्तररेखाः (लम्बवतरेखाः) च, एकर्ट षष्टम प्रोजेक्शन; वृहत संस्करण (पीडीएफ़, ३.१२MB) 

पृथ्वी पूर्णरूपेण गोलाकारा नास्ति, अपि तु अनियमिताकारकी वर्तते। सा सामान्यतः इलिप्सॉएड(Iliopsoas)आकारस्य अस्ति। सर्वान् निर्देशाङ्कान् स्पष्टतया प्रस्तौतुं प्रणाली आवश्यकी। एषा प्रणाली पृथ्व्यां स्थितानां सर्वेभ्यः बिन्दुभ्यः सर्वेषां निर्देशाङ्कानां परस्परं सम्मिश्रणं करोति।

अक्षांशः, देशान्तरश्च

भूगोलीयनिर्देशाङ्कप्रणाली 
अक्षांश फ़ाई (φ) एवं देशान्तर लैम्ब्डा (λ)

अक्षांशः (अंग्रेज़ी:लैटिट्यूड, Lat., φ, या फ़ाई) पृथ्व्याः तले एकस्मात् बिन्दोः भूमध्यीयसमतलं यावत् निर्मितः कश्चन कोणः भवति, यः पृथ्व्याः केन्द्रे मितः भवति। समानअक्षांशबिन्दून् याः रेखाः योजयन्ति, ताः रेखाः अक्षांशरेखाः उच्यन्ते। अक्षांशस्य रेखाः एतस्मिन् प्रक्षेपे क्षैतिजाः, ऋुज्वः प्रतीयन्ते, परन्तु ताः रेखाः विभिन्नैः अर्धव्यासैः युक्ताः, वृत्ताकारक्यः च भवन्ति। एकस्मिन् अक्षांशे स्थितानि सर्वाणि स्थानानि परस्परं मिलित्वा अक्षांशस्य वृत्तं निर्मान्ति। ते सर्वे वृत्ताः भूमध्यरेखायाः समानान्तराः भवन्ति। तेषु भौगोलिकोत्तरीयः ध्रुवः ९०° उत्तरकोणे भवति; एवञ्च भौगोलिकदक्षिणीयध्रुवः ९०° दक्षिणकोणे। शून्यांशः (0°) अक्षांशरेखां भूमध्यरेखा कथ्यते। सा पृथ्वीम् उत्तरीय-दक्षिणीययोः गोलार्धयोः विभक्ता भवति।

सन्दर्भः

बाह्यसम्पर्कतन्तुः

Tags:

आङ्ग्लभाषा

🔥 Trending searches on Wiki संस्कृतम्:

चङ्गेझ खानसंयुक्तराज्यानि१२५९स्वदेशीशशि तरूर्२०१२१०१५आब्रह्मभुवनाल्लोकाः...कोलकाता२६ अप्रैलवायुमण्डलम्अधिवर्षम्सितम्बर ५शर्कराथाईभाषादेशाःगौतमबुद्धःनेपोलियन बोनापार्टविन्ध्यपर्वतश्रेणीगजःकाव्यदोषाःसंस्कृतसाहित्यशास्त्रम्ममता बनर्जी११९२६४स्कन्दस्वामीदक्षिण अमेरिकानाहं वेदैर्न तपसा...डचभाषाजन्तुःनरेन्द्र सिंह नेगीभर्तृहरिः१८६५१२४शर्मण्यदेशःअम्लम्स्याम्सङ्ग्आनन्दवर्धनःदशरूपकम् (ग्रन्थः)अभिनवगुप्तःविलियम ३ (इंगलैंड)धूमलःतमिळभाषावर्षःबेलं गुहाफलम्वसुदेवःकळसपतञ्जलिःपितामौर्यसाम्राज्यम्सुन्दरसीनासादिसम्बरत्रेतायुगम्कुन्तकःकाव्यविभागाःमेघदूतम्स्थूल अर्थशास्त्रवेतालपञ्चविंशतिकाजून २४हिन्द-आर्यभाषाः२८४पृथ्वीआदिशङ्कराचार्यः🡆 More